________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६६)
प्रथमाद्यन्तैः, संगतोऽर्थः समर्थःप्रतिगतोऽक्ष प्रत्यक्षः।७-३-८२ प्रत्यन्ववात्सामलोम्नः अत्, सानुलोमः, संगतमर्थेन समर्थ पदं, अलंकुमारि, वाक्यं चेति । २-४-९६ गोश्वान्ते ह्रस्वोऽनंशि समासेयोषहुब्रीही गौणस्याक्विपः ङ्यादेश्च । ७-३-१२४ संख्याव्ययादगुलेर्डः, अन्तरंगुलो नखः, बाहुल्यात् षष्ठीसप्तम्यौ अन्तार्यः प्रत्युरसं। ७-३-८४ प्रतेरुरसः सप्तम्याः अत् । ७-३११९ संख्यातैकपुण्यवर्षादीर्घाच रात्रेरत् ,चात्सर्वाशसंख्याऽव्ययात् , एकशब्दस्यासंख्यात्वं क्वचिदित्येकेति, पूर्वरात्रः । ७-३-१०५गोस्तत्पुरुषात् अट्, राजगवं।७-३-१०६राजन्सखेः, देवराजः, नान्त इति देवराज्ञी।७-३-१०७राष्ट्राख्याद् ब्रह्मणः, काशिब्रह्मः ७-३-१०८ कुमहद्भ्या वा । ७-३-१०९ ग्रामकोटात्तक्ष्णः, ग्रामतक्षः। ७-३-११० गोष्ठातेः शुनः, अतिश्वः । ७-३-११३ पूर्वोत्तरमृगाच्च सक्थ्नः उपमानाच, पूर्वसक्थं । ७-३-११४ उरसोये, अश्वोरसं। ७-३-११५सरोऽनोऽश्मायसो जातिनाम्नो, जातसरसं कालायसं । ७-३-११६अहः, परमाहः पुण्याहं । ७-३-११७ संख्यातादहश्च वा, संख्याताहः संख्याताहः । ७-३-१२० पुरुषायुषद्विस्तावत्रिस्तावम् । ७-३-१२१ श्वसो वसीयसः, श्वोवसीयसम् । ७-३-१२२ निसश्च श्रेयसः, निःश्रेयसं श्वःश्रेयसं। ७-३-१२३ नव्ययात् संख्याया Eः, अनवाः निस्त्रिंशः।३-२-१३० कोः कत्तत्पुरुषे स्वरादौ,कदनं। ३-२-१३१रथवदे, कद्रथः, तत्पुरुष इति । ३-२-१३२ तृणे जातो,
For Private and Personal Use Only