________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६५ )
।
चतुष्पूरणाग्रादयः अभिभेनांशिना वा द्वितीयं भिक्षायाः द्वितीयमिक्षा, अग्र हस्तस्य अग्रहस्तः, भिक्षाद्वितीयं । ३-१-५७ कालो द्विगौ च मेयैः, मासजातः, पूर्व समाहारे त्र्यहजातः, सुप्तस्य सुप्तः, त्रिपदार्थं द्विगौ । ७-३-९९ द्विगोरन्नह्नोऽद् समाहारे, अद्विगावेकवचनेन प्रायः क्तान्तेन च । ३-१-८८ सप्तमी शौण्डाद्यैः, पानशौण्डः, धूर्त्तकितवव्यालसव्यआयसव्यानसवीणअन्तरअधीनपटुपण्डितकुशलचपलनिपुणसिद्धशुष्क पक्वबन्धअधमर्णउत्तमर्णाः ॥३-१-८९ सिंहाद्यैः पूजायां, रणसिंहः । ३-१-९० काकाद्यैः क्षेपे, तीर्थश्वा । ३-१-९१ पात्रे - समितेत्यादयः, पात्रेसमित: गेहेनद गोष्ठेव्यालः कूपकच्छपः नगरश्वा पिण्डीशूरः गर्भेदृप्तः, इतिना न समासान्तरं । ३-१-९२ तेन क्षेपे, भस्मनिहुतं । ३-२-२० तत्पुरुषे कृति अद्वयञ्जनात् सप्तम्या अलुप, बाहुल्यात् खेचरः गोषुचरः मद्रचरः खचरः हृदिस्पृक् । ३-१-९३ तत्राहोरात्रांशम् तेन, पूर्वाह्णकृतं, बाहुल्यात् रात्रिवृत्तं सन्ध्यागर्जितं । ३-१-९४ नाम्नि, अरण्येतिलकाः। ३-२-१८ अद्वयञ्जनात्सप्तम्या बहुलं अलुप्, मुकुटेकार्षापणः, बाहुल्यात् त्वचिसारः त्वक्सारः जलकुक्कुरः ग्रामसूकरः । ३-२-१९ प्राक्कारस्य व्यञ्जने पदे अद्वयञ्जनात्सप्तम्या बहलं न लुप् नाम्नि, त्रिविधोऽपि नियमः । ३-१-९५ कृद्येनावश्यके, मासदेयं, बाहुल्यात् संवत्सरकर्त्तव्यम् । ३-१-४७ प्रात्यवपरि निरादयो गतक्रान्तक्रुष्टग्लानक्रान्ताद्यर्थाः
For Private and Personal Use Only