________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गोस्वामी, नाथादेाप्यादौ यत्नकृता आशिषि च । ३-१.७७ कृति षष्ठी, सर्पिर्शानं चौरोज्झासनं। ३.१.७८ याजकादिभिः, गुरुपूजकः, तुल्यार्थः गुरुसमः, याजकपरिचारकपरिवेषकस्नापकअध्यापकआच्छादकउन्मादकउद्वर्तकहोतृभर्तारः,तीर्थकर्ता १३-१-७९ पत्तिरथौ गणकेन, पत्तिगणकः।३-२-११९अषष्ठीतृतीयादन्यादोऽर्थे वा । ३-२-१२० आशीराशास्थितास्थोत्सुकोतिरागे अषष्ठीतृतीयादन्याहः । ३-२-१२१ ईयकारके, अन्यस्य कारकः अन्यत्कारकः । २-४-८३ व्यापुत्रपत्योः केवलयोरीच् तत्पुरुष, कारीषगन्धीपुत्रः । ३-१-८० सर्वपश्चादादयः, सर्वचिरं । ३.१.८१ अकेन क्रीडाजीवे, शालभञ्जिका दन्तलेखकः । ३-१-८२ न कर्तरि षष्ठी अकेन, भवतः आसिका । ३-१-८३ कर्मजा तृचा च चात् कत्रकेन न, ओदनस्य भोजकः अपा स्रष्टा, वन्तक्रियाशब्देन न। ३-१-८४ तृतीयायां कर्तरि न कर्मजा, साध्वी संग्रहण्याः कृतिर्जिनभद्राचार्येण, षष्ठयामपि । ३-१-८५ तृप्तार्थपूरणाव्ययातृशत्राऽऽनशा षष्ठी न, तीर्थकराणां षोडशः । ३-१-८६ ज्ञानेछाचार्थाधारक्तेन षष्ठी न, राज्ञां ज्ञातः इदमेषां भुक्तम् । ३-२-१४१ मासस्यानधनि पचि नवा लुक्, मांस्पाक: मांसपाकः । ३-१-८७ अस्वस्थगुणैः न षष्ठी, पटस्य शुक्ला, रूपरसगन्धस्पर्शः (न ये द्रव्ये ) बाहुल्यात् कंटकस्य तैक्षण्यं कुसुमसौरभ्यं वाङ्माधुर्य वचनप्रामाण्यं । ३-१५६ द्वित्रि
For Private and Personal Use Only