________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६३ )
भ्रातृतुल्यः । ३-१-६८ कारकं कृता, आत्मकृतं पादहारकः । ७-४-११७ कृत् सगतिकारकस्यापि विशेषणं, अरिदुर्जयः, प्राक् स्यादेः संबन्धः, निन्दास्तुत्योः प्रायः कृत्यैः, क्तवतुकत्वातव्यानीयैर्न । ३-१-६९ नविंशत्यादिनैकोऽचान्तः, एकानविंशतिः । ३-१-७० चतुर्थी प्रकृत्या, यूपाय दारुः यूपदारुः । ३-१-७१ हितादिभिः, गोहितं, सुखरक्षितबलयः, अश्वघासः, देवदेयं, न तव्येन । ३-१-७२ तदर्थार्थेन, पित्रे इदं पित्रर्थ, डेर्थो वाच्यवत् । ३-१-७३ पञ्चमी भयाद्यैः, वृकाद्भयं वृकभयं निर्गत जुगुप्सुअपेत अपोढमुक्तपतित अपत्रस्ताः, स्थानभ्रष्टः । ३-१-७४ क्तेनासत्त्वे । ३-२-१० असच्चे ङसेः न लुप्, अल्पान्मुक्तः । ३-२-११ ब्राह्मणाच्छंसी ऋत्विज । ३-१-७५ परःशतादिः, शतात् परे परःशताः । ३-१-१४९ राजदन्तादिषु, अप्राप्तमपि प्राक् । ३-१ ७६ षष्ठययत्नाच्छेषे, सापेक्षमसमर्थमित्यस्यानित्यत्वाद्देवदत्तस्य दासभार्या, उपमेति वाक्यात् प्रधानस्य तु सापेक्षत्वेऽपि समास इति राजपुरुषोऽस्ति दर्शनीयः । २-३-६७ द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः वनस्य णः, माषाणां वनं माषवणं माषवनं, बहुत्वात् ' फली वनस्पतिर्ज्ञेयो, वृक्षाः पुष्पफलेोपगा ' इति नात्र भेदो, न च यथासंख्यं, संज्ञाऽसंज्ञयोश्च । २-३-६९ पानस्य भावकरणे वाणः, क्षीरपाणं क्षीरपानं । २३-७० देशे क्षीरपाणाः । २-३-७२ वाह्याद्वाहनस्य, शरवाहणं । २-३-९२ षात्पदे न णः, सर्पिष्पानं । यतिकम्बलः
For Private and Personal Use Only