________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६२) न्याभावेषु, असूर्यम्पश्या निवर्त्यमानतद्भावश्चोत्तरपदार्थः पर्युदासे, प्रसज्ये तु नञः पदान्तरेण सम्बन्धः। ३-१-५२ पूर्वापराधरोत्तरमभिन्नांशिना, पूर्वः कायस्य पूर्वकायः, पूर्व पाणिपादस्य अंशिभेदात्।३-१-५३ सायाहादयः, मध्याह्नः।७-३-११८ सर्वांशसंख्याव्ययात् तत्पुरुषादह्नः अद् अहन्शब्दस्याहादेशश्च। २-३-७३ अतोऽहस्य रादिमतः पूर्वपदात् णः, पूर्वाणः। ३-१-५४ समेऽ शेऽर्धं नवा, अर्धपणः पणाध। ७-२-१२५ वोत्तरपदेऽर्धे पश्चोऽपरस्य, दिक्पूर्वस्यापि, पश्चार्ध । ३.१-५५ जरत्यादिभिः अध, अर्धजरतीयं जरत्यध, परलिङ्गोऽशी । ३-१-६२ श्रितादिभिः द्वितीयान्तं, निर्वाणगतः, श्रितअतीतपतितगतअत्यस्तप्राप्तआपन्नगामिगम्यागामिनः । हिताशंसुः । ३-१-५८ स्वयंसामी क्तेन, स्वयंकृतं सामिभुक्तं । ३-१-५९ द्वितीया खट्वा क्षेपे क्तेन, खद्वारूढः। ३-१-६० कालः द्वितीयान्तः क्तेन, मासप्रमितः। ३-१-६१ व्याप्तौ काल: द्वितीयान्तः, मुहूर्त्तसुखं । ३-१-६३ प्राप्तापनी तयाऽचानयोः, प्राप्तजीविकः, स्त्रीत्वार्थमत्, श्रितादित्वात् जीविकाप्राप्तः।३-१-६४ ईषद् गुणवचनैः, ईपपिङ्गलः । ३-१-६५ तृतीया तत्कृतैः, गिरिणा काण: गिरिकाणः, न शुद्धगुणेन, भवत्यपि । ३-१-६६ चतस्रार्धं तत्कृतेन, अर्धचतस्रः। ३-१-६७ ऊनार्थपूर्वाद्यैः तृतीयान्तम् । २-३-६८ गिरिनद्यादीनाम् वा णः, माषोणं माषोनं, पूर्वअपरसदृशसमकलहनिपुणमिश्रलक्ष्णाधिकाः,धान्यार्थः
For Private and Personal Use Only