________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६१ )
सशील, मुख्यसादृश्यार्थं ॥ इत्यव्ययीभावः ।
३-१-४२ गतिक्वन्यस्तत्पुरुषः । ३-२- १५४ अनत्रः क्त्वो यप्, खाद्कृत्य । ३-२-१३५ पुरुषे वा का कोः, कुत्सितः पुरुषः कापुरुष: कुपुरुषः, ईषदर्थेऽपि । ३-१-४३ दुर्निन्दाकृच्छ्रे, निन्दितः पुरुषो दुष्पुरुषः । ३-१-४४ सुः पूजायाम्, सुस्तुतं, सुराजा । ७-३-७२ पूजास्वतेः प्राक्टात् न समासान्तः । ३-१-४५ अतिरतिक्रमे च, अत्युच्चैसौ, प्रधाने स्वरादौ लुप्स्यादेः क्रियादियोगान्नात्रातिरव्ययं, अतिसेकः, बहुतरः समीचीनश्चेत्यर्थः । ३-१-४६ आङल्पे, आपिङ्गलः । ३-१-४८ अव्ययं प्रवृद्धादिभिः, स्वर्यातः अन्तर्भूतः इत्यादि । ३-१-४९ ङस्युक्तं कृता नाम, कुम्भकारः अग्निचित् । २-३-७१ ग्रामाग्रान्नियः णः, ग्रामणीः । २-३-७५ वोत्तरपदान्तनस्यादेरयुवपक्वाह्नः नो णः, माषवापिणी । ३-१-५० तृतीयोक्तं वा कृता नाम्ना, मूलकेनोपदेशं मूलकोपदेश । ७-३-७१ नञ्तत्पुरुषात् नाट् । ३-२-१२५ नत्रत्, अगौः । ३-१-१२९अन् स्वरे नञ्, न अश्वः अनश्वः, आदेशान द्वित्वं । ३-२-१२६ त्यादौ क्षेपे, अपचति जाल्मः, नञ्श्रवणवारणाय । ३२-१२७ नगोऽप्राणिनि वा । ३-२-१२८ नखादयः, नखः नभ्राणू नपात् नवेदाः नासत्या नमुचिः नकुलः नपुंसकं नक्षत्रं नक्रः नागः नमः नाकः नाराचः नापितः नमेरुः ननान्दा नान्तरीयकं नास्तिकः नभः नारङ्गः । ३-१-५१नञ्, असः अगौः, सदृशविरुद्धा
For Private and Personal Use Only