SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (६०) अनुः लक्षणेन नाम्ना, यमुनां यावद्दीर्घा अनुयमुनं मथुरा ॥३-१-३५ समीपेऽनुः, अनुनृपं पिशुनाः।३-१-३० पारेमध्येऽग्रेऽन्तः षष्ठया था, गङ्गायाः पारे पारेगङ्गम् । २-३-६६ निष्पागेऽन्तःखदिरकायाम्रशरेक्षुप्लक्षपीयूक्षाभ्यो वनस्य नो णः, अग्रेवणं । ७-३-९० गिरिनदीपौर्णमास्याग्रहायण्यपञ्चमवाद्वा अत् , अन्तर्गिरं अन्तगिरि उपसमिधं उपसमिद् । ७-३-९२ शरदादेः अत् , उपशरदं, शरद् सदस् अदम् अनस् मनस् विपाश् दिश् दृश् विश् उपानह् अनहु चतुर् दिव् । ७-३-९३ जराया जरम् च, चादत् , उपजरसं ।७३-८७ प्रतिपरोऽनोरव्ययीभावात् (९४ यावत्) अक्ष्णोऽत, अन्वक्षं, अभ्रादित्वादे प्रत्यक्षः। ७-३-८६ संकटाभ्याम् , समक्षं । ७-३-८८ अनः अत् , अध्यात्म । ७-४.६१ नोऽपदस्य तद्धिते लुक् अन्त्यस्वरादेः ॥३-१-३८संख्याक्षशलाकं परिणा प्रतेऽन्यथावृत्ती, एकपरि शलाकापरि । ७-३-८९ नपुंसकाद्वाऽत् अनः, अनुलोमं अनुलोम ।३-१.३६तिष्ठद्गिवित्यादयः, तिष्ठद्गु वहद्गु आयतीगवं खलेयवं खलेबुसं अन्यपदार्थे काले, समभूमि समपदाति, मान्तावपि । २-३५६ निःसुवेः समः सूतेः षः, सुषमः दुष्पमः प्राणं प्रदक्षिणं एकान्तं, धातोरेवेति, समानतीर्थ यत्प्रभृतीत्याद्याः।७-३-९४ सरजसोपशुनानुगवं। ३-१-४० योग्यतावीप्सार्थानतिवृत्तिसादृश्येऽव्ययं, रूपस्य योग्यं अनुरूपं, अर्थमर्थ प्रति प्रत्यर्थ, शक्तिमनतिक्रम्य यथाशक्ति, For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy