________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १७८)
र्घः करणे । २-३-१०३ परेर्घाङ्कयोगे वा रो लः । ५-३-४१ ह्रः समाह्वयाह्वयौ द्यूतनाम्नोः । ५-३-४२न्यभ्युपवेर्वाश्चोत्, निहवः, यङ्लुपि विजोहवः । ५ -३ - ४३ आङो युद्धे, आहवः ।५-३--४४ आहावो निपानं । ५- ३-४५ भावेऽनुपसर्गात् वाश्चोत्, हवः । ५- ३-४६ हनो वा वधू च, वधः, घञि घातः ।५-३-४७ व्यधजपमद्भयः भावाकर्त्रीः, मदः । ५-३-४८ नवा क्वणयमहसस्वनः, यमः यामः । ५-३-४९ आङो रुप्लोः वाऽल्।५-३-५० वर्षविवाद् ग्रहः । ५ -३ - ५१ प्राद्रश्मितुलासूत्रे, प्रग्रहः प्रग्राहः । ५ -३ - ५२ वृगो वस्त्रे, घञ्युपेत्यनेन प्रावारः प्रवरः, प्राङ इति । ५-३-५३ उदः श्रेः, उच्छ्रायः |५ -३ - ५४ युपुद्रोर्घञ्, उद्यावः । ५-- ३ - ५५ ग्रहः, उद्ग्राहः १५-३-५६ न्यवाच्छापे । ५ ३ ५७ प्रालिप्सायाम् । ५-३-५८ समो मुष्टौ संग्राहः मुष्टिदा । ५ ३ ५९ युदुद्रोः, संदावः ।५ ३-६० नियश्चानुपसर्गाद्वा, यावः यवः नयः नायः । ५-३-६१ वोदः, उन्नयः उन्नायः । ५-३-६२ अवात् । ५-३-६३ परेद्यूते, परिणायः । ५- ३-६४ । भुवोऽवज्ञाने वा परेः । ५-३ ६५ यज्ञे ग्रहः परेः । ५-३-६६ संस्तोः यज्ञे । ५-३-६७ प्रात् स्नुद्रुस्तोः, बाहुल्यात् स्रावः । ५-३-६८ अयज्ञे त्रः प्रात्, नयप्रस्तारः १६-३-६९ वेरशब्दे प्रथने, विस्तारः । ५-६-७० छन्दोनाम्नि, विष्टारः, प्राङ्भ्यामपि । २-३ २३ वे । स्त्रः षः नाम्नि। ५-३-७१ क्षुश्रोः, विश्रावः । ५ - ३-७२ न्युदो ग्रः, निगारः । ५--३--७३
।
For Private and Personal Use Only