________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१७९) किरो धान्ये न्युदः। ४-४-९६ वी विष्किरो वा। ५-३-७४ ने
qः, नीवारः धान्यं, न क्तिः। ५..३--७५ इणोऽभ्रेषे, न्यायः । ५-३.७६ परेः क्रमे, पर्यायः ५-३-७७ व्युपाच्छीङः क्रमे, शयः विशायः।५--३--७८ । हस्तप्राप्ये चेरस्तेये, फलोच्चायः, नोद इति । ५.-३--७९चितिदेहावासोपसमाधाने ( उपर्युपरि राशीकरणं ) कश्चादेः, कायः निकायः, आदि वेति निकेचायः परिकायः, बहुत्वमात्रे काष्ठनिचयः। ५--३-८० संघेऽनूदर्धे च, तार्किकनिकायः, उत्कृष्टे सारसमुच्चयःप्रमाणसमुच्चयः।५-३-८१ माने धातोः घञ्, एको निघासः, क्या बाधात् प्रसृतिः 1५-३ ८२ स्थादिभ्यः कः, प्रस्थः संस्था व्यवस्था प्रस्नः प्रपा विधः विघ्नं आयुधं आढ्यः, नान, बाहुल्याद् घातोपघाताद्याः ।५-३.८३ ट्वितोऽथुः, नन्दथुः क्षवथुः क्षवः नन्दः । ५-३-८४ वितस्त्रिमा तत्कृते, कृत्रिमं । ५-३-८५ यजिस्वपिरक्षियतिप्रच्छो नः, प्रश्नः । ५..३-८६ विच्छो नङ्, विश्नः १५-३-८७ उपसर्गादः किः, प्रधिः निधिः समाधिः।५-३-८८ व्याप्यादाधारे, उदधिः।५-३-८९अन्तर्द्धिः।५-३-९० आभिव्याप्ती भावेऽननिन् , संरवणं सांराविणं वा सेनायां, क्तादिनिवृत्तयेऽनः । ५-३-९१ स्त्रियां क्तिा, भूतिः, गर्गादित्वासंकृतिः, (१२२ यावत् )। ४--२-६६ अपाच्चायः चिः क्तो ।५-३-९२ वादिभ्यः, श्रुतिः प्रतिश्रुत् स्तुतिः, पद्सद्विद्लभशंसपचइषयजमन्आसूभृगः, प्रामितिः, क्विवादिभिः
For Private and Personal Use Only