________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८० )
समावेशाय । ५- ३ - ९३ समिणासुराः, समितिः आसुतिः, अन्यत्र क्यप् । ५-३-९४ सातिहेतियूति जूतिज्ञप्तिकीर्तिः ।४ -४- ३३ तेर्ग्रहादिभ्य आदिरिद्र, निगृहीतिः । ५ -३ - ९५ गापापचो भावे, प्रगीतिः, नाङ् । ५ -३ - ९६ स्थो वा भावे, प्रस्थितिः आस्था । ५--३ - ९७ आस्य दिवज्यजः क्यपू भावे । ५-३-९८ भृगो नाम्नि भावे । ५-- ३ - ९९ समजनिपन्निषद्शीसुविदिचरिमनीणः क्यप्, मन्या इत्या । ५-३-१०० कृगः श च वा, क्रिया कृत्या कृतिः । ५-३-१०१ मृगयेच्छायाच्ञातृष्णाकृपाऽऽभाश्रद्धाऽन्तर्द्धा, इच्छा, भावे । ५-३-१०२ परेः सृचरेर्यः, परिचर्या, भाव इति उत्तरत्रापि । ५-३-१०४ वाटाव्यात्, अटाट्या, अप्रत्यये अटाटा । ५-३-१०३ जागुरश्च, जागरा जागर्या, भाव एवेति । ४-३-१०५ शंसिप्रत्ययात्, प्रशंसा गोपाया कण्डूया चिकीर्षा पुत्रीया गवा लोलूया पोपूया । ५ -३ - १०६ क्तेटो गुरोर्व्यञ्जनात्, ईहा उक्षा शिक्षा कुण्डा १५-३-१०७ षितोऽङ्ग, क्षमा जरा, प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्येत्यनित्य इत्यङि गुणः । ५ -३ - १०८ भिदादयः, छिदा विदा मृजा क्षिपा दया रुजा, चुरा अनित्यो णिच्चुरादेः, पृच्छा, ऋह कृष्धतृभ्यः संज्ञायां वृद्धि, गुहिकुहिवशिवपि - तुलिक्षपिक्षिभ्यश्च संज्ञायां, रिखिलिपिशुभिसिधिमिधिगुधेः संज्ञायां गुणश्च, अकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव च । अधिकार्थविवक्षाच, त्रयमेतन्निपातनात् ।। १ ।। ५-३-९ भीषि
"
For Private and Personal Use Only