________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८१ )
।
भूषिचिन्तिपूजिक थिकुम्बिचर्चि स्पृहितोलिदोलिभ्यः ण्यन्तेभ्यः, पूजा चर्चा, अङधिकारात् अनित्ये णिलोपे चिन्तिया पूज्या, बहुत्वात्पीडा ऊना । ५ -३ - ११० उपसर्गादातः, उपदा संधा प्रमा । ५-- ३ - १११ णिवेच्या सश्रन्थघट्टयन्देरनः कारणा वंदना, प्रन्थेरपि । ५-३ - ११२ इषोऽनि छायां, बाहुल्यात् प्राणैषणादि । ५-३ ११३ पर्यधेर्वा, पक्षे क्तिः, नाधीष्टिरिति । ५-३-११४ कुत्संपदादिभ्यः क्विप्, कुत् युत् क्षुत् तृ त्विद् रुद्र रुकू शुक् मुद् मृत् गिर् त्रा दिक् स्रक् संपद् विपद् संसद् विचित् प्रशीः आशीः उपानत् प्रावृट् विटू नीवृत् संयत् समित् उपभृत् । ५-३-११५ भ्यादिभ्यो वा क्तिः, भी भूलू भिछतुद्दश्नश्युजज्वरित्वरि अव त्रिविमवनुशकः। ५ -३ - ११६ व्यतिहारे ( परस्परस्य कृतप्रतिकृतिः )saiहारादिभ्यो ञः, व्याक्रोशी व्यातिचारी व्यात्युक्षी, बाहुल्याद्भावे न क्यादयः, व्युत्युक्षेति । ५ -३ - ११७ नञोऽनिः शापे, अजननिः । ५-३-११८ ग्लाहाज्यः, ग्लानिः, म्लानिर्जीनिरपिच । ५-३-११९ प्रश्नाख्याने वेञ्, कारिं क्रियां कृतिं वा मा कार्षीः । ५- ३--१२० पर्यायार्हणोत्पत्तौ चणकः, भवतः शायिका, अर्हति भक्षिकां, उदपादि भक्षिका, चात्प्रश्नादौ । ५ -३ - १२१ नाम्नि पुंसि च प्रच्छर्दिका प्रवाहिका विपादिका सालभञ्जिका, बाहुल्यात् शिरोऽर्दनं अरोचकः । ५-३-१२२ भावे धात्वर्थनिर्देशे णकः, आसिका, बाहुन्यात् ईहा ऊहा । ५-३-१२३
For Private and Personal Use Only