________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८२ )
-
क्लीबे क्तः भावे, हसितं, सकर्मकादपि, भवता मुक्तमोदनं, अलितमिति । ५--३ - १२४ अनटू क्लीचे भावे, गमनं परिनदनं भोजनं प्रवपणं । ४--२- ११२ ष्टिवसिवोरनटि वा दीर्घः । ५- ३--१२५ यत्कर्मस्पर्शात्कर्त्रङ्गसुखं ततः पयःपानं सुखं नित्यसमासार्थं सप्तमीतसौ, राजभोजनाः शालयः । ५-३-१२६ रम्यादिभ्यः कर्त्तरि, कमनंदशातयः, हलादनी इध्मवश्वनः । ५-३-१२७ कारणं कर्त्तरि । ५-३-१२८ भुजिपत्यादिभ्यः कर्मापादाने यथासंख्यं, निरदनं अवस्रावणं असनं वसनं प्रपतनः निर्झरणः प्रस्रवणं अपादानं । ५-३ १२९ करणाधारे, ( १३७ यावत् ) एषणी लेखनी शयनं आसनं अधिकरणं । ५-२-१३० पुंनाम्नि घः करणाधारे, अपवादात् क्वचिदुत्सर्गेऽपीति प्रच्छदः, बाहुन्यात् प्रसाधनः। ४-२-३४ एकोपसर्गस्य च घे छदेर्णो ह्रस्वः, चादनुपसर्गस्य, प्रणयः प्रत्ययः शरः आकरः भवः प्रहरः । ५-३-१३१ गोचरसंचरवहव्रजव्यजख लापण निगमबक भगकषाकष - निकर्ष करणाधारयोः पुंनाम्नि, बके कर्त्तरि भगे च क्लीवे बहुलत्वात् घः, अपवादादुत्सर्ग इति निपातनं व्यजे नाजेवीं । ५--३--१३२ व्यञ्जनाद् घञ्, वेदः लेखः रागः । ५-३--१३३ अवात् तृस्तृभ्याम्, अवतारः स्त्रो बाहुल्यादसंज्ञायां नित्यं, भावाकर्त्रीः स्त्रो वेति । ५-३ - १३४न्यायावायाध्यायोद्या वसंहा रावहाराधारदार जारं, जारः कर्त्तर्यपि । ५ -३ - १३५उदङ्कोतोये, न घः । ५ -३ - १३६ आनायो जालं । ५-३ - १३७ खनो
For Private and Personal Use Only