________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८३) डडरेकेकवकघं च, चात् घा, आखनिकवकः।५-३-१३८ इकि शितव स्वरूपार्थे, भञ्जिः वेत्तिः, अर्थ यजेरङ्गानि । ५-३.१३९ दुःस्वीषतः कृच्छाकृच्छ्रार्थात्खल भावकर्मणोः, दुष्करः सुकरं अलंकृत्वा अलंरुदितेन प्रकृत्य ईषत्करः ईषन्निमयः दुर्दरिद्रं । ४-४--१०८ सुर्व्यः लभः खलघजोः स्वरान्नोऽन्तः, सुलम्भः, उपसर्गादिति सुलभं । ४-४--१०७ उपसगात्खल्घोश्च, चात् विख्णमोः, प्रलम्भं प्रलम्भं । ५--३-१४०च्व्यर्थे काप्यात् भूकृगः, दुःखेनानाढ्येनाढ्येन भूयते दुराढ्यंभवं भवता, दुराढ्यंकरो मैत्रो भवता। ५-३--१४१ शासुयुधिशिधृषिमृषातोऽनः कृच्छ्राकृच्छ्रार्थदुःस्वीषत्पूर्वेभ्यःभावकर्मणोः, दुःशासनः सुपानं, अनादन्तात् विकल्पोऽपि। ४-१-७६ ज्यश्च यपि न वृत्, चाद् वेः, प्रवाय प्रज्याय । ४-१-७७ व्यः, अनुव्याय। ४-१-७८ संपरेवों, संव्याय संवीय, समो नित्यं नेत्यपि च। ४-१-१०६ क्रमः क्त्वि वा दीर्घः, कान्त्वा क्रन्त्वा क्रमि
वा। ४-३-२३ जनशो न्युपान्त्य तादिः क्त्वा किद्वा, रङ्क्त्वा रक्त्वा विरज्य नंष्ट्वा नष्ट्वा ४-३-२४ ऋतृषमृषकृशवश्चलुञ्चथफः सेट् क्त्वा किद्वा, श्रथित्वा श्रन्थित्वा, लुवे: क्तावपि । ४-३-२९ क्त्वा सेट् न कित् , देवित्वा, आशास्य आशासित्वा आशास्त्वा निमाय। ४.-३-३० स्कन्दस्यन्दः न कित, स्कन्वा स्यन्दित्वा, न यपि चेत् क्वेति । ४-३.३१ क्षुधक्लिशकुषगुधमृडमृदूववसः सेट् क्त्वा कित् ,
For Private and Personal Use Only