________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८४) क्षुधित्वा, क्षुत्त्वेति। ४-३-८६ लघोर्थपि रय् , प्रशमय्य, विधेरेकवर्णान्तरे प्रतिपाद्य । ४-३-८७ वाप्नोः, प्रापय्य प्राप्य, आप्लुणोऽपि, उपशूय, वृद् य्वृदाश्रयं च प्राकृतादल दिति न हस्वस्येति, इङोऽध्याप्य, तकि तु वृद्दीघते । ४-३-८८ मेङो वा मित्, अपमित्य । ४-३-८९ क्षेः क्षी, प्रक्षीय । ४-४-१४ हाको हिः क्त्वि, हित्वा, हाडो हात्वा, द्वित्वे जहित्वा, जाहित्वेति, विहाय निधाय निपाय हित्वा दाधित्वा, यलुबि दोसोहाकधागां नेडिति ।४-४-४१ जृवृश्चः क्त्व इद, जरित्वा ब्रश्चित्वा, जुषो जीवा, अस्यैवेति । ४-२-५६ यपि हनिमनिवनतितनादेलक, निहत्य 1४-२-५७ वा मा यमिरमिनमिगमीना लुक, विरम्य विरत्य ।५-४-४९ पूर्वाग्रेप्रथमे ख्णम्वा, पूर्व भोजं पूर्व भुक्त्वा वा व्रजति, तुल्यकर्टके प्राकाले, पूर्व भुज्यते ततो व्रजति, व्यापारान्तरापेक्षया प्राकाल्य पूर्वादयो न व्रज्यापेक्षया। ५-४-५० अन्यथैवंकथमित्थमः कृगोऽनर्थकात् वा, अन्यथाकारं कृत्वा भुङ्क्ते ।५-४-५१ यथातथादीोत्तरे कगो, यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किं तव। ५--४-५२ शापे व्याप्यात्, चौरंकारमाक्रोशति, चौरशब्दमुच्चार्येत्यर्थः।५-४-५४ स्वाद्वाददीर्घात्, मिष्टंकारं भुङ्क्ते । ५-४-५५ यावतो विन्दजीवः कात्स्न्र्ये एककर्तृके णम्वा प्राकाले, यावद्वेदं भुक्तं ।५-४-५६ चौदरात्पूरेः, चर्मपूरं आस्ते।५-४-५७ वृष्टिमान ऊ लुक् चास्य पूरेः, गोष्पदमं वृष्टो देवः, अस्य ग्रहणाद् उप
For Private and Personal Use Only