________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८५)
पदस्य न, तेन मूषकविलपूरं, अव्ययत्वात् गोष्पदप्रंतरां, गोष्पदप्रेणेत्याद्या डायन्ताः। ५४-५८ चेलार्थात् क्नोपेः, वस्त्रक्नोपं, अर्थोक्तेः स्वरूपपर्यायविशेषात् । ५--४-५९ गात्रपुरुषात्स्नः , अन्तर्भूतण्यर्थात्, गात्रस्नायं वृष्टो देवः।५-४-६० शुष्कचूर्णरुक्षात् पिषस्तस्यैव प्रयोगे, शुष्कर्ष पिनष्टि, सामान्यविशेषविवक्षया क्रियाभेदात् क्त्वेति । ५-४-६१ कृग्ग्रहोऽकृतजीवात् , अकृतकार करोति, जीवग्राहं गृह्णाति । ५-४-६२ निमूलात्कषः, निमूलका कषति, अव्ययेऽव्ययीभावो बहुबीहिर्वा । ५-४-६३ हनश्च समूलात् (साकल्ये, चात्कषः, समूलघातं हन्ति । ५-४ ६४ करणेभ्यः, अस्युपघातं इन्ति, बहुत्वाद् हिंसार्थीद्। ५.४-६५ स्वस्नेहनार्थात् पुषपिषः, धनपोषं पुष्णाति, घृतपेष पिनष्टि । ५-४-६६ हस्तार्थाद्ववर्तिवृत्तेः, करवर्त वर्तयति, अण्यन्तादिति । ५-४-६७ बन्धेर्नानि, क्रौञ्चबन्धं बद्धः । ५-०४-६८ आधारात्, चक्रबन्धं बद्धः, बाहुल्याद्रामे बद्धः ।५-४-६९ कर्तुंर्जीवपुरुषान्नश्वहः, पुरुषवाहं वहति।५--४-७० ऊर्ध्वात्पूःशुषः, ऊर्ध्वपूरं पूर्यते । ५-४--७१ व्याप्याचेवात् चात्कर्तुः तस्यैव प्रयोगे, ओदनपाचं पक्वा जमालिनाशं नष्टः ।५-४-७२ उपाकिरो लवने, उपस्कारं लुनन्ति।५-४-७३ दंशेस्तृतीयया योगे, मूलकोपदंशं मूलकेनोपदंशं वा भुङ्क्ते, प्रधाना भुजिक्रिया, करणं च तस्या मूलकः, अवयवक्रिया भेदे क्त्वा द्वितीया च।५-४-७४ हिंसार्थादेकाप्यात्, दण्डेनोपघातं गाः सादयति । ५--४-७५ उपपीडधकर्षस्तत्सप्तम्या, ब्रजेन
For Private and Personal Use Only