________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८६) बजे वोपरोधं गाः सादयति, कामचारेण रुधकर्षाभ्यां कृषतेरपिचेति १५४-७६ प्रमाणसमासत्त्योः तृतीयया सप्तम्या च, द्वयगुलोत्कर्ष छिनत्ति, केशग्राहं युध्यन्ते। ५-४--७७ पञ्चम्या त्वरायां, शय्योत्थायं धावति । ५-४-७८ द्वितीयया, अस्यपगारं युध्यन्ते । ४-२-५वापगुरोर्णमि आः। ५-४-७९ स्वाङ्गेनाध्रुवण, भ्रूविक्षेपं जल्पति । ५-४-८० परिक्लेश्येन, उरः प्रतिपेपं युध्यन्ते, ध्रुवमुरः।५-४-८१विशपतपदस्कन्दो वीप्साभीक्ष्ण्ये, नाग्नि वीप्सा क्रियायामाभीक्ष्ण्यं, गेहं गेहं अनुप्रवेशं गेहमनुप्रवेशमनुः प्रवेशं वा गेहानुप्रवेशमास्ते, वीप्सायामुपपदस्येतरत्र धातोश्च द्वित्वं, समासेनोक्तत्वान्न द्वित्वं । ५-४-८२ कालेन तृष्यस्वः क्रियान्तरे द्वितीयया, द्वचहं तर्ष द्वयहंतषं पिबन्ति, अन्तर्मुहूर्तात्यासं सम्यक् पश्यन्ति ( मिथ्यात्वमनुभूय) १५-४-८३ नाना ग्रहादिशः द्वितीयया, नामादेशं दत्ते।५-४-८४ कृगोऽव्ययेनानिष्टोक्तौ क्त्वाणमौ, पुत्रस्ते जातः किं तर्हि वृषल! नीचैः कृत्वा नीचैः कृत्य नीचेः कारं वा वदसि ?, समासार्थ क्त्वा उभयानुवृत्यर्थं च णम्। ५-४-८५ तिर्यचाऽपवर्गे (समाप्तौ), तिर्यकृत्य तिर्यकृत्वा तिर्यकारं वाऽऽस्ते । ५--४--८६ स्वाङ्गतश्व्य र्थे नानाविनाधार्थेन भुवश्व, मुखतः भूत्वा भूय भावं कृत्वा कृत्य कारंवा आस्ते,तुल्यकर्त केऽर्थे धणापीति।५-४-८७ तूष्णीमा । ५-५-८८ आनुलोम्येऽन्वचा क्वाणमौ भुवः॥
॥इति कृदन्ताः ॥
For Private and Personal Use Only