________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १८७ )
अथाष्टमोऽध्यायः प्राकृतरूपः
८-१-१ अथ प्राकृतं, अनुक्तं संस्कृतवत्, ऋऋललऐ औ ज्ञशषविसर्गप्लुता अस्वरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं च नात्र, स्थाताम् ङौ स्ववर्ग्ययुक्तौ । ८-१-२ बहुलं, प्रवृत्तीतरोभयान्यैः । १-३ आर्ष, बहुलमेव । इति संज्ञा ॥ १-८४ ह्रस्वः संयोगे दीर्घस्य । २-२४ द्यर्यय्यां जः । २-८९ अनादौ शेषादेशयोर्द्वित्वं अज्जो । १-८५ इत एद्वा संयोगे । २--७५ सूक्ष्मनष्णस्नहृह्णणां ण्हः, वेण्हू विण्हू । १-११८ अदूतः सूक्ष्मे वा, सहं सुहं । १-११६ ओत्संयोगे उतः । २- ४५स्तस्य थोऽसमस्तस्तम्बे । १-७६स्वरादसंयुक्तस्यानादेरित्यधिकृत्य । १--१७७ कगचजतदपयवां प्रायो लुक, पोत्थओ । १-१२६ ऋतोत् आदेः । १-१८० अवर्णे यश्रुतिः अवर्णात्कादेर्लुकि, घयं । १-१४० रिः केवलस्य ऋतः, रिद्धी । २-४१ श्रद्धर्द्धिमूर्धन्ते वा ढः । १- १२८ इत् कृपादौ ऋतः, हिययं दिट्ठी मिट्ठे सिट्टी गिण्ठी पिच्छी भिऊ भिड़ो भिङ्गारो सिङ्गारो सिआलो घुसिणं घिणा विद्धकई समिद्धी इद्धी गिद्धी किसो किसाणू किच्छं तिप्पं निवो किई । २-१३१ धृतेदिहि वा, धिई किवाणं विञ्छिओ वित्तं वाहियं विहिओ विसी इसी विहो । २ - २३ स्पृहायां संयुक्तस्य छः, छिहा सई उक्कि हट्ठी इद्धी । १-२६९ किसलयकालायसहृदये यो वा लुक्, हियं । २-१५ त्वथ्वद्बध्वां चछजझाः क्वचित्, पिच्छी । १-४४
"
For Private and Personal Use Only