SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १८८ ) अतः समृद्धयादी वाऽऽदेराः, सामिद्धी पायडं । १--१५ स्त्रियामादविद्युतः अन्त्यव्यञ्जनस्य, पाडिवआ पासुत्तं । १-९५ प्रवासीक्षौ उदितः, पावासुओ उच्छू लच्छी कच्छो । १--११२ ई क्षुते, छीयं सारिच्छो वच्छो मच्छिा छत्तं । १-१७ क्षुधो हान्त्यस्य, छुहा दच्छो कुच्छी वच्छं छुण्णो कच्छा छारो।१-१६१ कौक्षेयके वौत उत् , कुच्छेय । १-१६२ अउः पौरादौ च, कउच्छेअयं, पउरो पउरजणो कउरवो कउसलं । १-१११ पुरुषे रोरुत इत्, परिसं सउहं गउडो मउली उडं सउरा कउला । छुरो उच्छा छ सारिच्छं ( श्यं )। १-२६ वक्रादावन्तः स्वरादनुस्वारः, वंक तंस अंसू । २.८६ आदेः श्मश्रुश्मशाने लुक, मंस, पुंछं गुंछं मुंधं (मूर्धन्) पंसू बुंध कंकोडो । २-५२ जमक्मोः पः, कुंपलं दंसणं विछिओ।२-२१ ह्रस्वात् थ्यश्चत्सप्सामनिश्चले छः । २--१६ वृश्चिके श्चेञ्चुर्वा, विंचुओ विंचुवो गिठी मंजारो।२--१३२ मार्जारस्य मंजरवंजरौ वा, मन्जारो वयंसो माणंसी माणसिणी मणसिला । १-८८ पथिपृथिवीप्रतिन्श्रुमूषिकहरिद्राविभीतकेष्वत् आदेरितः, पहो । १--१३१ उदृत्वादी ऋतः, उऊ परामुट्ठो पुट्ठो पउट्ठो ।१-२९६ निशीथपृथिव्योवा ढः, पुढवी पुहवी पउत्ती। १-१९ दिक्मावृषोः सः, पाउसो । १-३१ प्रावृदशरत्तरणयः पुंसि ११-१८ शरदादेरत्, सरओ भिसओ पाउओ भुई पहुडि पाहुडं निहुअं निउअं विउअं संवुअं बुत्तो निबुई बुन्दावणो For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy