________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१८९) बुड्डी उसहो । १--१३३ वृषभे वा वोत् ऋतः, वसहो उसहो ११.१४१ ऋणर्वृषभवृषौ वा रिः ऋतः, रिणं रिसहो मुणालं १२--९८ तेलादी द्वित्वं, उज्जू। १.-२३३ प्रभूते बः, बहुत्तं 1१-१६६ स्थविरविचकिलायस्कारे परेण सस्वरव्यञ्जनादेः स्वरस्य एत , थेरो एक्कारो वेईलं सोत्तं पिम्मं जोधणं उजू रिजू जामाउओ भाउओ पिउओ। २-११२ तन्वीतुल्येषु संयुक्तान्त्यात्पूर्व उत्, पुहुवी । १..२०६ प्रत्यादौ डः तः, पडंसुआ । १-२०८ गर्भितातिमुक्तके णः तः। १-१७८ यमुनाचामुण्डाकामुकातिमुक्तके मोऽनुनासिकश्च, चात् लुक्, अणिउतयं अइमुत्तयं । १--२३१ पो वः, वावडो पडाआ बहेडओ ११.१०५ एत्पीयूषापीडबिभीतककीहशेशे ईतः। १-२३४ नीपापीडे मो वा पः, आमेडो । १--१४२ दृशेः क्विफ्टकसकः रिः, केरिसो एरिसो । १-२५४ हरिद्रादौ लो र ३-३४ छायाहरिद्रयो डी ।१-२४९ छायायां होऽकान्ती वा, छाही हलिद्दी दलिदो हलिदो जहुढिलो। १-९६ युधिष्ठिरे वा उदितः। १--१०७ उतो मुकुलादिष्वत्, मउलं । १-१९५ टो डः, मउडं अगरं गहूई जहिढिलो । २-६८ पर्यस्तपर्याणसौकुमार्ये ल्लः यस्य । २-४७ पर्यस्ते थटौ स्तस्य, पल्लत्थं पल्लट्ठ पल्लाणं । २-२५२ पर्याणे डो वा रः, पडायाणं सोअमल्लं ११-१२४ ओत् कूष्माण्डीतूणीरकूर्परस्थूलताम्बूलगुडूची. मूल्ये ऊतः । २--७३ कूष्माण्ड्यां मो लस्तुण्डो वा हः
For Private and Personal Use Only