SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१९०) ।१-२०२ डोलः, कोहण्डी कोहली तोणीरं कोप्परं । १-२५५ स्थूळे लो २, थोरं । २--९९ सेवादी वा द्विः, सेव्वा ।१-१०६ नीडपीठे वैदीतः, नेहुँ। १-१९९ठो ढः, पेढं नक्खा ।१-२२९ वादी नो णः, णिहित्तो वाहित्तो।१-१२७ आत्कृशामृदुकमृदुत्वे वा ऋतः, कासा । २-२ शक्तमुक्तदष्टरुग्णमृदुत्वे को वा संयुक्तस्य, माउकं मउत्तणं एको। १--११७ कुतूहले वा हस्वश्च ओत् उतः, कोउहल्लं । १-१२१ उद्धृहनूमत्कण्डूयवातूले ऊतः। २-१६७ भ्रुवो मयाडमया, भुमया भमया वाउल्लो थुल्लो हत्तो । १-१५३ एच दैवे चादइः ऐतः, दइन्वं तुहिको मुक्को । २-७ स्थाणावहरे स्थः खः, खाणू ।२--३३ स्त्यानचतुर्थार्थे वा ठः संयुक्तस्य । १-७४ ईस्त्यानखल्वाटे आदेरातः, थिणं ठीण चउट्ठो अट्ठो अम्हकेर तच्चिअ सोच्चिअ तंबोलं गलोई । १-८९ शिथिलेगुदे वाऽऽदेरितोऽत् । १-२१५ मेथिशिथिरशिथिलप्रथमे थस्य ढः।१-५५ प्रथमे प्रथोर्वा उः, पुढमं पढुमं सढिलो मुहलो वलुणो कलुणो। १-४७ पक्वाङ्गारललाटे वाऽऽदेरिः, पिकं । १-२५७ ललाटे च आदेर्लस्य णः। २-१२३ ललाटे लडोर्व्यत्ययो वा, णिडालं णिलाडं इंगालो सकालो। १.१७१ नवा मयूहलवणचतुर्गुणचतुर्थचतुर्दशसुकुमारकुतूहलोदूखलोलूखले आदेः स्वरस्य परेण सस्वरव्यञ्जनेनौत्, मोहो। १-२६२ दशपाषाणे हा शपोः, चोदह सोमालो कोहलं । १-१८३ किराते चः कः, For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy