________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९१) चिलाओ। १-२३२ पाटिपरुषपरघपरिखापनसपारिभद्रे फः पः, फलिहो फलिहा फालिहद्दो। १-२१४ वितस्तिवसति भरतकातरमातुलिङ्गे हः तः, काहलो लुको अवदालं।१-२४४ भ्रमरे सो वा मः, भसलो जढलो बढलो निठुलो । १-९९ हरितक्यामितोऽत् , हरडई मड। १-१०८ वोपरी उतोऽद् , अवरि पारोहो पावासू।१-४६ इः स्वमादौ अतः।२-१०८ स्वप्ने नात् पूर्व इत् । १.२५९ स्वमनीव्योवा वो मः, सिविणो सिमिणो ईसी।१-२०७ इत्त्वे वेतसे तो डः, वेडिसो।१--१०१ पानीयादिष्वित् ईतः, पाणि विलिअंजियइ करिसो सिरिसो ।१-९४ द्विन्योरुदितः, दुइ तइ गहिरं उवणिों। १-२२१ प्रदीपिदोहदे ला दः, पलिविनं। १-२१७ दशनदष्टदग्धदोलादण्डदरदाहदम्भदर्भकदनदोहदे वा दो डः, डोहलो १२-३४ ष्टस्यानुष्ट्रेष्टासंदष्टे ठः । २०-११९ महाराष्ट्र हरोयंत्ययः। १-६९ महाराष्टे वाऽत् आदेरातः, मरहट्ठो। २.४० दग्धविदग्धवृद्धिवृद्ध ढः, दड्डो। १-१७२ अवापोते सस्वरव्यञ्जनेनौत् , ओसिअन्तं पसि गहिरं वम्मिओ तआणि विअणं। १-१३७ इदुतौ वृष्टवष्टिपृथक्मृदङ्गनपतृके ऋतः ११-१८८ पृथकि धो वा थः, पिधं पुहं । १-२४ वा स्वरे मश्च अनुस्वारो मस्य, अन्यस्यापि, सकूखं जंतं । १.५२ ध्वनिवि
वचोकरस्य, विसु सम्मं इहं । १.४० त्यदाद्यव्ययात्तत्स्वरस्य लुक्, अम्हेत्थ। १-१४५ लूत इलिः क्लप्तक्लिन्ने, किलितं
For Private and Personal Use Only