________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९२)
किलिन। १-१४८ ऐत एत्। १-.१५० सैन्ये वा रैतः।२--१ संयुक्तस्येत्यधिकृत्य । २-७८ अधो मनयां लुक्, सिन्नं सेनं ।१०-१५१ अइदैत्यादौ, सइन्नं दइन्नं अइस्सरिअं । २-१०७ स्याद्भव्यचैत्यचौर्यसमे यात् पूर्व इत् । २-७७ कगटडतदपशषस क )( पामूचे लुक् इति प्राप्ते २-७९ सर्वत्र लवरामचन्द्रे लुक् । १-४३ लुप्तयवरशषसां शषसां दीर्घः आदेः। २-९२ न दीर्घानुस्वारात् द्विः, अईसरिअं भइरवं वइसवणो दइवयं वइआलिअं। १-२६० शषोः सः, वइएसो वइएहो । २-९० द्वितीयतुर्ययोरुपरि पूर्वः द्वित्वे, वइदम्भो ११-२२८ नो णः, वइस्साणरो।१-२५० डाहवौ कतिपये यः, कड़वाहं कइअवं । १-१८७ खघथधभां हः, वइसाहो वइसालो सहरं चइत्तं । २-१३ त्योऽचैत्ये च इति निषेधान्न चः, दइच्चो ।१-१५९ औत आत्, कोमुई। १-१० लुक् स्वरस्य स्वरे, नीसासूसासा। १-११४ अनुत्साहोत्सन्ने त्सच्छे आदेरुत, उच्छवो। १--११ अन्त्यव्यञ्जनस्य लुक।१-१२न श्रदुदो॥१-१३ निर्दुरो वा लुक् । १-९३ लुकि निरः ईदितः। १-११५ टुंकि दुरो वोत्, दुहओ। १-१९२ ऊत्वे दुर्भगसुभगे वः गस्य, दहवो ॥ इति स्वरसन्धिः ॥
॥अथासंधिः॥ १-५ पदयोः सन्धिर्वा, दहि ईसरो दहीसरो । १-६ न युवर्णस्यास्वे । २-१०५ शर्षतप्तवज्र वा संयुक्तान्त्यात्पूर्व इः,
For Private and Personal Use Only