________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९३) वन्दामि अज्जवइरे । १-२६७ लुग्भाजनदनुजराजकुले जा सस्वरस्य नवा, दणुइंदरुहिरलित्तो, भाण।१-८ स्वरस्योधृते स्वरे, राउलं१-७ एदोतोः स्वरे, अहो अच्छरिआ१-५८वल्लयुकरपर्यन्ताश्चर्य वाऽत एत् । २-६५ एतः पर्यन्ते यस्य र, पेरन्तो। २-९३ रहोने द्वित्वं । २-६६ आश्चर्ये एतो यस्य रः। २-६७ अतो रिआररिज्जरीअं आश्चर्ये यस्य । १-९ त्यादेः स्वरस्य, होइ इह ॥ इत्यसन्धिः ॥
॥अथ व्यञ्जनसन्धिः ॥ १--१४ स्वरेऽन्तश्च निरोर्वा लुक् । १--२५ उमणनो व्यञ्जनेऽनुस्वारः, अंतरप्पा।१-३० वर्गेऽन्त्यो वा, अन्तरप्पा। १.२३मोऽनुस्वारोऽन्त्यस्यानन्त्यस्यापि, वर्णमि । १.२८ विंशत्यादेलक अनुस्वारस्य । १-९२ ईर्जिह्वासिंहत्रिंशद्विशतो त्येतः, वीसा । २-५७ ह्रो भो वा, जिम्मा। १-२९ मांसादेवी लुगनुस्वारस्य, मासं कासं पासु कह एव । १-२७१ यावत्तावज्जीवितावर्त्तमानावटप्रावारकदेवकुलैवमेवे वः लुक्, एमेव इच्चेव नूण इयाणि सक्कयं (संस्कृतं ) सकारो (संस्कारः) दानी कि समुहं किसुअं। १-२६४ हो घोऽनुस्वारात्, सिंघो सीहो जीहा। १-७०मांसादिष्वनुस्वारे आतोऽद्, मंसं पंसू कंसं पंडवो संसिद्धि संजत्तिओ। १-८० नावात्पः लुक्, सवहो । १--२३६ फो भहौ, सफलं सभलं ।१--२३७ बो वः, अलाउं। १-६६ अलावरण्ये आदेरतो लुक्, लाउं अलावू
For Private and Personal Use Only