________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९४)
रणं । १-२४५ आदेर्यो जा, जसो। २.-३ क्षः खः क्वचित्तु छझौ, खीणं छीण झीणं । २-८२ तीक्ष्णे णो वा लुक् , तिण्ह तिक्खं । २-४ कस्कयो मिन खः, निक्खं खंधो । २--२६ साध्वसध्यह्यां झः, सज्झसं झाणं । २-१२४ य योर्व्यत्ययः, गुज्झं गुय्हं । २-.३० तस्याधूर्तादौ टः, वटुलं धुत्तो कित्ती वत्ता आवत्तणं वत्तिआ कत्तिओ कत्तरी मुत्ती मुहुत्तो । २--४२ म्नज्ञोर्णः, निण्णं।१-५६ ज्ञो णत्वेऽभिज्ञादावुरतः, अहिण्णू सव्वो ॥२-८३ज्ञोञः लुक् , जाण। २-५३ पस्पयोः फः,पुप्फ फंदणं । २-६१ न्मो मः, जम्मो । २-६२ ग्मो वा मः, जुम्म जुग्गं । २-७४ पक्ष्मश्मष्मस्मह्मांम्हः, पम्हाइं गिम्हो।१-१०० आत्काश्मीरे ईतः। २-६० काश्मीरे म्भो वा श्मः, कम्हारो कम्भारो विम्हओ। १.५९ बह्मचर्ये चः एदतः । २-६३ ब्रह्मचर्यतूर्यसौन्दर्यशौण्डीये र्यो रः, बम्भचरिअं, हो म्भोऽपि बम्भचेरं। १-५७एच्छय्यादौ, सेज्जा गन्दु।१-१८२मरकतमदकले गः कन्दुके त्वादेः कः । १-१६० उत्सौन्दर्यादी औता, सुन्देरं मुञ्जायणो सुण्डो सुद्धोअणी दुवारिओ सुगन्धत्तणं पुलोमी सुवण्णिओ।२-८० द्रे रो नवा लुक, द्रहो । २-१२० हृदे हदोर्व्यत्ययः, दहो। १-३७ अतो डो विसर्गस्य संस्कृतलक्षणोत्पन्नस्य, अग्गओ भवंतो॥ इति व्यञ्जनसंधिः ।।
॥ अथ स्वरान्तपुलिंगाः॥ १-३३ वाऽश्यर्थवचनाद्याः पुंसि, चखू चक्खूई,
For Private and Personal Use Only