________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९५)
वचनविद्युत्कुलछंदोमाहात्म्यदुःखभाजनानि । १-३४ गुणाद्याः क्लीवे वा, गुणं गुणो, बिन्दुखङ्गमण्डलायकररुहवृक्षाः। १-३५ वेमाञ्जल्याद्याः स्त्रियां, एसा एस वा गरिमा । १-१२९ पृष्ठे वाऽनुत्तरपदे ऋत इत, पीठं अच्छि पण्हो चोरिअं कुच्छी बली निही विही रस्सी गण्ठी । २-१७४ गौणादयः निपात्यंते, गोणो गावी गावा गावीओ। १-५८ गव्यउ
आ ओतः, गउओ गाओ बइल्लो आऊ पञ्चावण्णा पणवण्णा तेवण्णा तेआलीसा विउस्सग्गो वोसिरणं बहिद्धा उक्कसि (कार्य) कथई मुव्वहइ वम्हलो (अपस्मारः) कन्दुई (उत्पलं) छिच्छि धिद्धि धिरत्थु पडिसिद्धी (प्रतिस्पर्द्धा) चश्चिक (स्थासकः ) निहेलणं मघोणो सक्खिरिणो जम्मणं महन्तो वदन्तो आशीसा वड्डअरं भिमोरो खुड्डओ घायणो वढो ककुहं अथक्कं ( अकाण्डं ) लज्जालुइणी कुटुं (कुतूहलं) भट्टिओ (विष्णुः) करसी ( श्मशानं ) अगआ , असुरा) खेडं तिगिच्छिअल्लं (दिनं ) पक्कले ( समर्थः ) णेलच्छो (पण्डितः) पलही ( कोसः) उजलो ( बली) कुसुरं ( ताम्बूलं ) छिछिइ (पुंश्चली) साहुली (शाखा)। ३-२ अतः सेों, देवो । ३-१३० द्विवचनस्य बहुवचनं । ३-४ जश्शसोलुंगतः । ३--१२ जश्शस्ङसित्तोदोद्वामि दीर्घः अत:, देवा। ३-५ अमोऽस्य लुगतः, देवं । ३--१४ टाणशस्येदतः, देवे देवा । ३-६ टाऽऽमोर्णः अतः, विभक्तौ प्रायः साध्यमानावस्था,
For Private and Personal Use Only