________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१९६) देवेण । १-१७क्त्वास्यादेर्णस्वोर्वाऽनुस्वारोऽन्तः, देवेणं । ३-७ भिसो हिहिहिं अतः। ३-१५ भिस्भ्यस्सुपि एदतः, देवेहिं ।३--१३१ चतुर्थ्याः षष्ठी । ३-१३२तादर्ये डेर्वा । ३--१३३ वधाड्डाइश्च तादर्थ्ये, चात् षष्टयपि । ३-१० डसः स्सः अतः, देवस्स देवाणं । ३-८ङसेस्तोदोदुहिहिन्तो लुक् अतः, देवत्तो देवाहिन्तो देवा । ३-९ भ्यसस्तोदोदुहिहिन्तोसुन्तो अतः ।३-१३ भ्यसि वा दीर्घोऽतः, देवेहिन्तो देवाहिन्तो, त्तोदोदुषु दीर्घ एव, उसिना सिद्धे चोआदिग्रहणात् । ३.११ डेम्मि : अतः, देवे देवम्मि । ३ ३८ डो दी? वाऽऽमन्त्र्ये सौ, देवो देवा । ३--१३४ क्वचिद् द्वितीयादेः षष्ठी।३--१३५ द्वितीयातृतीययोः सप्तमी । ३-१३६ पञ्चम्यास्तृतीया च, चात् सप्तमी । ३-१३७सप्तम्या द्वितीया, क्वचित्तृतीयाऽपि । २-१०४ हंश्रीहीकृत्स्नक्रियादिष्ट यास्थित् संयुक्तान्त्यात्पूर्वः, अरिहस्स।२-१११ उच्चाहेति चाददितौ, अरहन्तो अरिहन्तो अरुहन्तो।३-५८ अतः सर्वादेर्डे जसः, सव्वे । ३--६१ आमो डेसिम् सर्वादेरतः, सव्वोसि । ३-५९ : सिम्मित्थाः अतः सर्वादेः। ३-६० नवानिदमेतदो हिं : सर्वादेरतः, सव्वस्सि सव्वहिं, काहिं इत्यपि । २--१३५ पूर्वस्य पुरिमः, पुरिमे । १- ४५ दक्षिणे हे दीर्घः, दाहिणम्मि दक्षिणेसु । २--११४ एकस्वरे श्वास्वे पूर्व उत् , सुवो सुवे । १--४८ मध्यमकतमे द्वितीयस्यात इ., कइमो।३.१२४ शेषेऽदन्तवत् आकारान्तादौ, हाहा
For Private and Personal Use Only