________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९७ )
J
१३- १२९ एत् न, हाहा हाहाण । ३ १२६ सेलुक् न, हाहाओ | ३--१२७ भ्यसश्च हिर्न चात् ङसे:, हाहाहिन्तो दाहस्स |३-१२८ ङेर्डेन, हामि । ३-१९ अक्लीचे सौ इदुतो दीर्घः, कवी । ३ -- २२जइश सोर्णो वा, कविणो । ३--१२५न दीर्घा णो परे इदुतः | ३--२० पुंसि जसो डउ डओ वा, कवउ कवओ ।३-२४ टोणा, कविणा । ३ १६ इदुतो दीर्घः भिरभ्यस्तुपि, कवीहिं । ३ - २३ ङसिङसोः पुंक्लीचे वा णो, कविणो कवीहिन्तो कविस्स कवीण कविम्मि कवीसु कवि कवी । ३-२१ वोतो डवो जसः पुंसि वाअओ वाउणो वाअओ वार्ड बाऊ वाउणा, १३- १२० दुवे दोणि बेणि च जश्शसा दो बेच द्वे:, १३ - ११९ द्वेर्दो वे तृतीयादौ, दोहिं बेहिं । ३ - १२३ संख्याया आमो पहण्हं, दोन्हं बेसु । ३ - १२१ स्तिणि जश्शसा १३-११८स्ती तृतीयादौ, तीहिं तीहं, गामणी । ३-४३ क्विपः ईदूतो ह्रस्वः, गामणिणो । ३-४२ ईदूतो हस्व आमन्त्र्ये, गामणि । ३-४७ नाम्न्यरः ऋतः, पिअरो । ३-४८ आ सौ नवा ऋतः, पिआ पिअराणं, जशस्तस्सु उदपि, पिउणो । ३ - ३९ ऋतोऽद्वाssमन्त्रये सौ । ३- ४० नाम्न्यरं वा, पिअ पिअरं, कत्ता । ३-४५ आरः स्यादौ ऋतः कत्तारो । ३-४४ ऋतामुदस्यमौसु वा, कत्तुणो, कत्तारं, हे कत्त, गउओ गउआ गाअस्स || इति स्वरान्त पुंलिङ्गाः ॥
H
माला ३ -२७ स्त्रियामुदोतौ वा सप्राग्दीर्घौ जश्शसोः,
For Private and Personal Use Only