________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९८ )
मालाउ मालाओ माला । ३-३६ हस्वोऽमि स्त्रियां, मालं । ३ २९ टाङस्डेरदादिदेद्वा तु ङसेः स्त्रियां सप्राग्दीर्घः, मालाअ । ३-३० नत एत् टादीनां मालाइ मालाहिं मालाए मालाअ मालत्तो इत्यादि । मालासु । ३ - ४९ वाऽऽप ए आमन्त्र्ये सौ, माले, अम्मो इत्यपि । ३ - ३१ प्रत्यये ङीर्नवाऽणादौ, साहणी साहणा | ।३-३२ अजातेः पुंसः स्त्रियां वा ङीः । ३ २८ ईतः सेचावा, चाज्जश्शसोः, सव्वी सव्वी सव्वा, बाहुलकात् सव्वेसि, सव्वाए अन्नाण अन्नेसिं । १ -- ३६ बाहोरात्स्त्रियां । १--१६४ नाव्यावः, नावा । २--१२६ दुहितृभगिन्योर्धू आबहिण्यौ | ३-१८ लुप्ते शसि इदुतो दीर्घः, बुद्धी बुद्धीओ बुद्धीणं बुद्धीए ।२--१२० स्त्रिया इत्थी वा थीआ, वहू, बहूउ, बहुं । ३ - ३५ स्वस्रादेर्डा स्त्रियाम्, स्वसा नणंदा दुहिआ गउआ । ३- ४६ आ अरा मातुः ऋतः स्यादौ । १-१३५ मातुरिद्वा गौणस्य, क्वचिदगौणस्य, माआ माअरा माई ॥ इति स्वरान्त स्त्रीलिङ्गाः ३- २५ क्लीवे स्वरान्म् सेः घयं । ३- २६ जश्शस इंणयः सप्राग्दीर्घाः, घयाणि घयेण दहिं महुं महुणा || ॥ इति स्वरान्तनपुंसकलिंगाः ॥
। ३-३ वैतत्तदः अतः सेर्डोः । ३-८६ तदश्च तः सोऽक्कीबे सौ चादेतदः, स सो ते । ३-७० तदो णः स्यादौ क्वचित्, णं । ३ - ६९ इदमेतत्किंयत्तह्मष्टो डिणा वा, विणा तेण । ३-६६ ङसेम्ही किंयत्तद्भयो वा,
For Private and Personal Use Only