________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १९९ )
तुम्हा । ३-६७ तदो ङोः ङसेर्वा, तो ताओ। ३-६३ किंयत्तयो ङसो वा डासः, तास तस्स । ३-८१ वेदंतदेतदो ङसाम्भ्यां सेसिमी, सिं । ३ ६२ किंतद्भयां डासः वाऽऽमः, तास तेसिं तम्म तेसु । ३-८५ वैसेणमिणमो सिनैतदः, इणं इणमो एसो एस एइणा एएण । ३ - ८२ वैतदो ङसेस्तोत्ताहे । ३-८३ त्थे च तस्य लुक् एतदः, चात् तोताहेप्रत्यये, एतो एत्ता हे एआओ सिं। १- ३२ स्नामदामशिरोनभः पुंसि, जम्मो ।२-५१ भस्मात्मनोः पो वा संयुक्तस्य, अप्पा । ३-५६पुंस्यन आणो राजवच्च आयाणो । ३ ५७ आत्मनष्टो णिआ इआ, अप्पणइआ । ३-४९ राज्ञः सौ वाऽs:, राया रायाणी |३-५० जश्शस्ङसिङसां णो वा राज्ञः, रायाणां । ३-५२ हर्जस्य णोणाङ, राइणो राया । ३ ५३ इणममामा जस्य, राहणं राए, राणी राहणो ३-५५ । आजस्य टाङसिङस्सु सणाणोष्वण्वा, रण्णा। ३-५१ टोणा, राणा । ३-५४ ईद्भिसभ्य साम्सुपि वाजः, राईहिं राआणेहिं रण्णो राइणो राईण राआआणं राइम्म राईसु राआणेसु । ३-७२ इदम इमः स्यादौ, इमो । ३-७३ पुंस्त्रियोर्नवाऽयमिमिआ सौ, अयं । ३-७७ णोऽम्शस्टाभिसीदमः वा, णं णे णेण । ३.७८ अमेणं वेदमः, इणं इमं इमिणा इमेण । ३-७४ स्सिस्सयोरद्वा, अस्स अस्सि इमस्सि । ३ - ७५ डेर्मेन हो वा, इह । ३ - ७६ न स्थः, इमम्मि । ३-७१ किमः कस्त्रतसोश्च चात् स्यादौ, को के केण किणा
For Private and Personal Use Only