________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२०) कम्हा काओ। ३-६८ किमो डिणोडिसी ङसेर्वा, किणो कीस कास करस केसि कत्थ कहिं ।३८७ धादसो दस्य होऽतादा, अह पुरिसो नई कुलं वा। ३-८८ सुः स्यादौ दः, अमू अमुणो अमुणा अमूओ। ३-८९समावयेऔ वा, अयंमि इयम्मि अमुम्मि ॥ इति व्यञ्जनान्त पुंलिगाः ॥
१.१५ स्त्रियामादविधुता, संपआ। ३-१८२ ई च स्त्रियां शत्रानशः, चात् न्तमाणौ, हसई हसन्ती हसमाणी । १.२१ ककुभो हः, ककुहा । ३-३३ किंयत्तदोऽस्यमामि वा डी:, जीओ ताओ कीए काओ । ३-६४ ईद्यः स्सासे किंयत्तद्भयो ङसः, कस्सिा कीसे कास काहिं कीए कीहिं इमीओ इमाओ अमुई।१-१६ रो रा, पुरा दिसा । १-२० आयुरप्सरसोर्या सोऽन्त्यस्य, अच्छरा अच्छरसा॥इति व्यंजनान्तस्त्रीलिंगाः
३.७९ क्लीबे स्यमेदमिणमोच, चादिणं इदमः, इदं इणमो इणं इमे । ३-८०किमाकिं स्यमा क्लीबे, किं कानि ॥ इति व्यंजनान्तनपुंसकलिंगाः॥ - अथ युष्मदस्मदी । ३.९० युष्मदस्तंतुंतुवंतुहतुमं सिना । ३-९१ भेतुब्भेउज्झेतुम्हतुरहेउरहे जसा । ३-१०४ भोम्हज्झे वा, तुम्हे तुझे । ३-९२ तंतुंतुमंतुवंतुहतुमे तुए अमा । ३-९३ बोतुन्भेउज्झेतुरहेउरहेभे शसा । ३-९४ भेदिदेतेतइतए
For Private and Personal Use Only