________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८३)
राणजिहियाणाः, मेघसाहसिकदुराचारकुटिलेषु ॥७९ ऋजिरंजिमंदिसद्यहिभ्योऽसानः, ऋजसानः मेघः श्मशानं च, रंजसानः धर्मों मेघश्च, मंदसानः स्वप्ने जीवे रवौ हंसे, सहसानो दृढो मयूरश्च, अर्हसानश्चंद्रो हयश्च ।। ८०रुहियुजेः कित, विटपो धर्मश्च ॥ ८१ वृधेर्वा, गर्भे गिरौ मृत्यौ पुंसि ॥ ८२ श्याकठिखलिनल्यविकुंडिभ्य इनः, अविनं जलं मृगो नाशो वह्निर्गुप्तिर्विधिनृपः ॥ ८३ वृजितुहिपुलिपुटिभ्यः कित्, तुहिनं हिम तमश्च, वृजिनं पाप कुटिलं च ॥ ८४ विपिनाजिनादयः ।। ८५ महेर्णिद्वा, महिनं राज्यं शयनं च ॥ ८६खलिहिंसिभ्यामीनः ॥ ८७ पठर्णित् ॥ ८८ यम्यजिशक्यर्जिशीयजितभ्य उनः, वयुनं विज्ञानमंग च, अर्जुनः ककुभे वृक्षे ॥ ८९लषेः श् च ।। ९० पिशिमिथिक्षुधिभ्यः कित् ।।९१फलेोऽन्तश्च ॥९२वीपतिपटिभ्यस्तनः ॥९३पृपूभ्यां कित् ॥९४कृत्यशोभ्यां स्नक , अक्ष्णं नेत्रं व्याधिरखंडं रज्जुश्च ॥९५अतः शसानः, पंथा इषुरग्निश्च ॥ ९६ भापाचणिचमिविषिसपतृशीतल्यलिशमिरमिवपिभ्यः पः, भापः सूर्यः, वेष्पः परमात्मा स्वर्ग आकाशं च, कूपे नेः, पर्पः प्लवोऽस्त्रं शंखो ब्धिः, शेपः पुच्छं, तल्पं शय्यांगं दारा युद्धं च, शंपा विद्युत् कांची च, वापः पिता ॥ ९७ युसुकुरुतुच्युस्त्वादेरूच्च, च्यूपः सूर्यो वायुयुद्धं च ।। ९८कृशसभ्य ऊचान्तस्य, शूर्प ॥ ९९शदिवाधिखनिहने चं, खप्पो बलात्कारो दुर्मेधाश्च ।। ३०० पंपाशिल्पा
For Private and Personal Use Only