SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८४ ) दयः ॥ १ क्षुचुपुपूभ्यः कित्, चुपो गच्छः, चुपं मंदगमनं ॥ रनियो वा, नीपो नये पुरोहिते द्रुमे, नेपं जले याने ।। ३ उभ्यवेलुक् ॥ ४ दलिवलित लिख जिध्वजिकचिभ्योऽपः, वलपः कर्णिका, खजपो मंथाः ॥ ५ भुजिकुतिकुटिविटिकुणिकुष्युषिभ्यः कित्, कुतिः सौत्रः, कुषपो विन्ध्यः || ६ शंसेः श इच्चातः ॥ ७ विष्टपोलपवातपादयः, उलपं पद्मं जलं च ॥ ८ कलेरापः ॥ ९ विशेरिपक्, तृणं वेश्मासनं पद्मं ॥ १० दलेरीपो दिल च ॥ ११ उडेरुपकू ।। १२ अश ऊपः पश्च ।। १३ सतैः षपः ॥ १४ रीशीष्यां फः, रेफः कुत्सितः ॥ १५ कलिगलेरस्योच्च ॥ १६ शफकफशिफादयः ।। १७ बलिनितानभ्यां बः || १८शम्य मेर्णिद्वा, शंबो वज्रं तोत्रमरित्रं च, आंबोsपह्नवः ॥ १९ शल्यलेरुच्चातः, उल्वं रूप्यं, शुल्वं बभ्रुस्तरक्षुच ॥ २० तुंबस्तंबादयः ॥ २१ कृकडिकटिवटेरंब :, कर्टबः शैलः, वटंबस्तृणपुंजः ॥ २२ कदेर्णिद्वा ॥ २३ शिलविलादेः कित् || २४ हिंडिबिलेः किंषो नलुक्च ॥ २५डीनीबन्धिगृधिचलिभ्यो डिंबः ।। २६ कुट्यंदिचुरितुरिपुरिमुरिकुरिभ्यः कुंब, उदुंबः समुद्रः, चुरूंच तुरुंचौ गहने, कुरूंबोऽकुरः, ने राशौ ॥ २७ गृहरमिहनिजन्यतिदलिभ्यो भः, हम्भा धेनुनाद', जंभो दैत्ये दशने च, दल्भो वल्कलं ॥ २८इणः कित् || २९ कृशृगृशालिकलिकाडिगर्दिशसिर मिवाडवल्लेर भः, रमभो हर्षे, वड सौत्रः आग्रहणे, वलभी || ३० सनेर्डित् ॥ ३१ For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy