________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८५)
ऋषिवषिलुसिष्यः कित्, हिंसे वने च मत्तेभे लुसमा, लुसि सौत्रः ॥३२सिटिकिभ्यामिभः सैट्टिी च ॥३३ ककेरुभः, अर्जुनः॥३४कुकेः कोऽतश्च ॥ ३५दमो दुइ च ।। ३६ कृकलेरंभः ।। ३७ काकुसिभ्यां कुंभः ॥३८अतौरिस्तुमुहूमृधृ. शक्षियक्षिभावाव्याधापायावलिपदिनीभ्यो मः, अर्मोऽविरोगो ग्रामः स्थलं च, इम व्रणः, सर्मो नदः कालश्च, धाम निलयस्तेजश्व, व्यामो वक्षः, वल्मो ग्रंथिः ॥ ३९ प्रसिहाग्भ्यां ग्राजिहौ च ॥ ४० विलिभिलिसिधीन्धिधूसूझ्याध्यारुसिविशुषिमुषीषिसुहियुधिदसिभ्यःकित्, विल्म प्रकाशं,भिलि: सौत्रः भास्वरं, सूमो रविः,समं नमः,स्यूमो रश्मिीर्घश्च, स्यूमंजलं, ईष्मः वाते बाणे वसंते च, मुष्म आखुः, युध्मः शरद शूरः शत्रुः संग्रामच, दस्मो वह्नौ मखे हीने॥ ४१ क्षुहिभ्यां वा, क्षुमा अतसी, हेमं स्वर्ण ॥४२ अवेहस्वश्च वा, उमा गौरी कीर्तिश्च, ऊमं नभ ऊनं पुरं च ॥ ४३सेरीच वा॥४४भियः षोऽन्तश्च वा॥ ४५ तिजियुजेर्ग च, तिग्मं तीक्ष्णं दीप्तं तेजश्च ॥ ४६ रुक्मग्रीष्मकूर्म सूर्मजाल्मगुल्मघ्रोमपरिस्तोमसूक्ष्मादयः॥ ४७ सपृप्रथिचरिकडिकदेरमः, सरमा शुनी ॥ ४८ अवेध च वा ॥ ४९ कुटिवेष्टिपूरिपषिसिचिगण्यर्पिवृमहिभ्य इमः॥ ५० वयिमखचिमादयः ॥५१ उद्वटिकुल्यलिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः, उद्बटुमः परिक्षेपः, कुलुमः उत्सवः अलुमं प्रसाधनं नापितोऽग्निश्व, कुथुमं मृगाजिनम्, कुसुमः
For Private and Personal Use Only