________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८६) कारु: भाजनं च, कुडुमा भूमिः ॥ ५२ कुंदुमलिंदुमकुंकुमविद्रुमपटुमादयः ॥ ५३ कुथिगुधेरूमः ॥ ५४ विहा १विशारपचिऽभिद्या४ऽऽदेः केलिमा, स्वर्गः १ चन्द्रस्व! २ अर्कोग्न्यश्वाः ३ तस्करः ४॥५५ दो डिमः, दाडिमः।। ५६ डिमेः कित्, सौत्रः॥५७स्थाछामासासूमन्यनिकनिषसिपलिकलिशलिशकीष्यिसहिबन्धिम्योः यः, स्थायः स्थानं, सव्यो वामो दक्षिणश्च, मन्या धमनिः॥ ५८ नञो हलिपतेः ॥ ५९संजेध्च ॥ ६०मृशीपसिवस्यनिभ्यस्तादिः, शेत्योऽन्देऽजगरे खगे, पसि निवासे, पस्त्यं गृहं, वस्त्यो गुरुः ॥ ६१ ऋशीजनिपुणिकृतिभ्यः कित् , जन्य संग्रामो, जाया पत्नी, कृत्या दुर्गा ॥ ६२ कुले' च वा ॥ ६३ अगपुलाभ्यां स्तम्भडित् ।। ६४ शिक्याऽऽस्याऽऽट्यमध्यविंध्यधिष्ण्यान्यहर्यसत्यनित्यादयः, धिष्ण्यं गृहमासनं च, धिष्ण्योल्का, अघ्न्यो धर्मो गोपतिश्च ॥ ६५कुगुवलिमलिकणितन्याम्यक्षेरयः, आमयो रोगे ॥ ६६ चायः केकच ॥ ६७ लादिभ्यः कित् ॥६८ कसेरलादिरिचास्य ॥६९ वृङ: शषौ चान्तौ, बृशयं नभ श्रासनं शयनं च, वृषय आशयः॥ ७० गयहृदयादयः ॥ ७१ मुचेर्घयघुयौ, मुकुयः ।। ७२ कुलिलुलिकलिकषिभ्यः कायः ॥ ७३श्रुदक्षिगृहिस्पृहिमहेराय्यः, दक्षाय्योऽग्निध्रो गरुत्मांश्च, महायाय्योऽश्वमेधः॥ ७४ दधिषाय्यदीधीषाय्यो, मृषावादिनौ ॥ ७५ कौतेरिया,
For Private and Personal Use Only