________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८७)
कवियः खलीनः || ७६ क्रुगः कित्, क्रियो मेषः ॥ ७७ मृजेर्णालीयः, मार्जालीयं ॥ ७८ वेतेस्तादिः, वैतालीयं ॥ ७९ धाग्राजिगृरमियाज्यर्तेरन्यः जयन्यं रमण्यं, अरण्यं वनं ॥ ८० हिरण्यपर्जन्यादयः ॥ ८१ वदिसहिभ्यामान्यः, वदान्यो गुणवान्दाता चारुभाषी च, सहान्यः शैलः ॥ ८२ वृङ एण्यः ।। ८३ मदेः स्यः || ८४ रुचिभुजिभ्यां किष्यः, रुचिष्य स्वर्णवल्लभौ, भुजिष्य आचार्यों मृदुर्दास ओदनच, भुजिष्यं वनं ॥ ८५ वच्यर्थिभ्यामुष्यः || ८६ वचोऽथ्य उत् च, उतथ्यः ॥ ८७ भीवृधिरुधिवज्यगिरमिवमिवपिजपिशकिस्फायिवन्दीन्दिपदिमदिमंदि चंदिदसिघसिन सिह-स्यसिवासिदहिसहिभ्यो रः, भेरो भेदे शरे उष्ट्रे, दुंदुभौ भेककातरे, वध चंद्रमेघौ, जपौ द्विजभेकौ, चंद्रा बंदी केतुः कामश्र, चंद्रं समूहः, मंद्रं गभीरं, दस्रः शिशिरं चंद्रो ज्येष्ठश्व, अस्रम, वासो ना शरभो रासभः पक्षी च, वास्रा धेनुः, दहाः सूर्याग्निबालकाः, सहः शैलः ॥ ८८ ऋज्यजितश्चिवंचि रिपिसृपितृपिपिचुपिक्षिपिक्षुपिक्षुदि मुदिरुदिच्छिदिभि दिखिद्युदिदभिशुभ्युंभिदं शिचिसिवहिविसिव सिशुचि सिधिगृधिवधिश्वितिवृतिनीशीसुसभ्यः कित्, ऋजा इन्द्रार्थनायकाः, वीरः, वक्रोऽनृजौ हरौ कुजे, रिप्रं कुत्सितं, सृमचंद्रः, तुप्रमाज्यं काष्ठं पापं दुःखं च दृप्रा बुद्धिः, चुप्रो वायुः, क्षुपिः सादने स्फोटने च, क्षुप्रं तुहिनं, खिद्रं विनं, खिद्रचंद्रो
For Private and Personal Use Only
--