________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८८)
दीनो विषाणश्च, दभ्रोऽल्पे कुशले सूर्ये, उभ्रो मेधे च पेलवे, दभ्रो भुजंगमे दन्ते, उहो वृषभः, उस्रो रश्मिः, उस्रा गौः, सिधौ साधुवृक्षौ, वीथ्रोऽग्नौ निर्मले वायौ पूर्णेदो खे च मंडले, वृत्रं पापं, शीरोजगरः, सूरः सूर्यो रश्मिः ।। ८९ इण्धारभ्यां वा, एरा एडका, इरा मेदिनी, धीरो, धारा ॥९. चुंबिकुंवितुंबेर्नलुक् च ॥ ६१ भंदेर्वा ॥ ९२ चिजिशुषिमितम्यम्यर्दे घंश्च, जीरो वातेऽनले सप्तौ, जीरमन्नं, मीरोऽर्णवे, जलं मीरं ॥ ९३ चकिरमिविकसेरचास्य, चुक्र आम्लरसेऽसुरे, रुम्रो रम्बे द्विजे नाशे, विकुस्रो वारिधौ चन्द्रे ॥ ९४ शदेरूच्च । ९५ कृतेः ऋकृच्छौ च ॥ ९६ खुरक्षुरदूरगौरविप्रकुप्रश्वभ्राभ्रधूम्रांध्ररंध्रशिलिंध्रोण्ड्रपुंड्रतीवनीवशीघ्रोग्रतुग्रभुग्रनिद्रातंद्रासांद्रगुंद्रारिभ्रादयः, तुग्रं शृंगं, भुग्रं रश्मिसमूहः, रिजो नायकः ॥ ९७ ऋच्छिचटिवटिकुटिकठिवठिमट्य डिशीकृशीभृकदिवदिकंदिमंदिसुदिमंथिमांजपंजिपिंजिकमिसमिचमिव-- मिभ्रम्यमिदविवासिकास्यर्तिजीविवर्बिकुशुदोररः,ऋच्छरा कुलटा त्वराऽगुलिश्च, कठरो दुःस्थः, मठरोऽज्ञानी गोत्रमलसश्च, कंदरो गिरिगर्तः सुदि शोभायां,मंथरो मंदखर्वयोः,कमरः कार्मुकेऽ. ज्ञे वरे चौरे, वमरो दुर्मेधाः, वासरोज्नौ दिने कामे, अररं बुधे गृहे हृतौ भंगे।।९८अवेर्ध च वा॥९९मृद्युदिपिठिकुरिकुहिभ्यः कित्, चूर्णेऽतिकाये मृदरः।। ४००शाखेरिदेती चातः॥४०१ शपेः फ् च॥रदमणिद्वा दश्च डः, डामरो भयानकः । ३जठर
For Private and Personal Use Only