________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २८९) करमकरशंकरकपरकूपरतोमरपामरप्रामरपाद्मरसगरनगरतगरोदरादरशृदरहदरकृदरकुकुंदरगोरांबरमुखरखरडहरकुंजराजगरादयः, प्रामरो नरपशुः, उर्दरो दुर्बलः, रणेऽगे वक्षस्यदरं, विषे भये च दृदरं, वृक्षे कुसूले कुदरः, गोबरं करीपः ॥ ४ मुदिगरिभ्यां टिगजी चांती, गुर्जरः सौराष्ट्राहिः॥ ५ अग्यंगिमदिमंदिकडिकसिकासिमृजिकंजिकलिमलिकचिभ्य आरः, मदारौ क्रोडहस्तिनौ, कंजारो व्यंजने यूपे, कलासे विषमरूपः, मलारोऽलसः ॥ ६ त्रः कादिः ।। ७ कृगो मादिश्च ॥ ८ तुषिकुठिभ्यां कित् ॥ ९ कमेरत उच्च ॥१० कनेः कोविदकर्बुदकांचनाच, वृक्षाः ॥ ११ द्वारशृंगार गारकान्तारकेदारखारडादयः, खारी॥ १२ मदिमंदिचंदिपदिखदिसहिकुसृभ्यः, मंदिरं नगरे गृहे, चंदिरो वारणे चंद्रे, पदिरो मार्गः, सरीरं जलं ॥ १३ शवशशेरिचातः॥१४ अंथेः शिथ् च ॥ १५ अशेर्णित्, आशिरो माधवे सूर्ये ॥ १६ शुषीषिवन्धीरुधिरुचिचिमुचिमुहिमिहितिमिमुदिखिदिछिदिभिदिस्थाभ्यः कित् सेव्येऽनावंधसीषिरः, मुचिरोऽभ्रधर्मभानुषु, मिहिरः सूर्यमेघयोः मुदिरश्च, मिदिरो भेदवज्रयोः ॥ १७ स्थविरपिठिरस्फिराजिरादयः, अजिरं गांगणामरालये॥१८कृशृङ्गपूगमंजिकुटिकटिपटिकंडिगंडिशौडिहिंसिभ्यः ईरः, परीरं बले हलाये, पवीरं फलपूतयोः, कटीरं जले, पटीरः कामः, शौंडीरो गर्विते तीक्ष्णे ॥ १९
For Private and Personal Use Only