________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९० ) घसिवशिपुटिकुरिकुलिकाभ्यः कित्, वर्षायां पयसि क्षीरं, उशीरं, पुटीरः कूर्मः, कुरीरः कंवलः, कुलीरः कर्कटः, कीरः शुके काश्मीरके ॥। २० कशेर्मोऽन्तश्च ॥ २१ वनिवपिभ्यां णित् ॥ २० जंबीराभीरगभीरगंभीर कुंभीर भडीर भंडीरडिंडीर किर्मीरादयः, किर्मीरं कर्बुरं । २३ वाश्यसिवासिमसिमथ्युंदि मंदिचंदिचतिचंक्यं किकर्विच किबंधिभ्य उरः, वाशुरौ खरपक्षिणौ, वाशुरा रात्रिः, मसुरं चर्मासनं धान्यं च, मसुरा पण्यस्त्री, चंकुरौ रथचंचलौ, चकुरो दशने ॥ २४ मंकेनलुक् वोच्चास्य ।। २५ विधेः कित् || २६ श्वशुरकुकुं दरदर्दुरनिचुरप्रचुर चिकुर कुकुर कुक्कुर कुर्कुर शर्कुर नूपुर निष्ठुरविथुर मदुरवागुरादयः । २७ मीमसिपशिखाटखाडिखर्जिकर्जिसर्जिकृपिवल्लि मंडिभ्य ऊरः, पशूरो ग्रामः ॥ २८ महिकणिचण्यणिपल्यलितलिमलिशलिभ्यो णित्, शैलनागर्दै त्यग्रामपुरविशेषविटजलावर्त्तदानवदर्दुराः || २९ स्थाविडे: कित्, स्थूरौ बठरोच्चौ स्थूरा जंघाप्रदेशः ॥ ३० सिंदूरकच्चूरपत्तूरधुत्तूरादयः ॥ ३१ कुगुपतिकथिकुधिकठिकुठिकुटिंग डिगुडिमुदि मूलिदंशिभ्यः, गुवेरं युद्धं, कथेरः कुहके खगे, कुठेरोऽर्जकः, कुटेर : शठः, मुदेरो मूर्खः, दशेरः सर्पः श्वा देशश्व || ३२ शतेरादयः, वायुस्तुषारश्च ।। ३३ कठिचकिसहिभ्य ओरः, सहारौ विष्णुपर्वतौ ॥ ३४ कोर चोरकिशोरघोरहोरादोरादयः ॥ ३५किशृवृभ्यः कर ।। ३६ सुपुषिभ्यां
For Private and Personal Use Only
-