SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (२९१) कित्॥३७ अनिकाभ्यां तरः, अंतरं छिद्रमध्यविरहविशेषेषु ॥ ३८ इण्पूभ्यां कित् ॥ ३९ मीज्यजिमामद्यशीवसिकिभ्यः सरः, वेशरोऽश्वतरः, मासर आयामः, वर्णे शिवेऽम्बरेऽक्षरं, वत्सरः ॥ ४० कृधूतन्यषिभ्यः कित्, तसरः कौशेयसूत्रं, ऋक्षरः कंटक ऋत्विक् च, ऋक्षरा तोयधारा ।। ४१ कृगृशृदृ. वृगचतिखटिकटिनिषदिभ्यो वरट, कर्वरी भूः शिवा च, कबरो व्याघ्रो विष्किरोऽजलिश्च, गर्वरौ मदमहिषौ, शर्करा रुद्रसायाह्नहिंसकाः, ध्वान्ते धान्ये च शावरं, दर्वरं वज्र, बर्वरः चंदने लुब्धके कामे, कद्वरो व्यालाश्वः, निषद्वरः पंक इन्द्रे स्मरे दासे, स्त्रियां-रात्रौ शच्यां पूपास्त्रियोः ॥ ४२ अश्नोतेरीच्चादे ॥ ४३ नीमीकुतुचेर्दीर्घश्च, पुरुषकारे नीवारो, हिंस्र जलधौ च मीवरः, कूवरो रथावयवः, तूवरो मंदश्मश्रुः, चीवरो निस्सारं कन्था च ॥ ४४ तीवरधीवरपीवरछित्वरछत्वरगह्वरोपह्वरसंयद्वरोदुंबरादयः, तीवरो व्यंजनेऽम्बुनि, छित्वरः जर्जरे पिटके शवे, छत्वरः निर्भसके निकुंजे च, गह्वरं गहने भये, संधौ रहस्युपहरं, संयद्वरो रणे यतौ ॥ ४५ कडेरेवरांगरौ ॥ ४६ ब्रट् ॥ ४७ जिभसभ्रस्जिनमिगमिनश्यशिहनिविषेवृद्धिश्च, जैत्रं द्यूत, सात्रमालयः, नां शिरः शाखा वैचित्र्यं च, चित्ते लोके तनौ गांत्रं, आष्ट्र नभो रुक् च, हांत्रं रक्षो वधो युद्धं, स्वर्गे गृहे वैष्टं ॥ ४८ दिवेद्यौँ च, विमाने त्रिदिवे माने द्यौत्रं ज्योतिषि तोत्रके ॥ ४१ सूमुखन्युषिभ्यः कित्, खात्रं For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy