________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२९२)
कुर्दालो मृत् तडाकं च ॥५० स्त्री ॥५१हुयामाश्रुवसिमसि गुवीपचिवचिधृयम्यामिमनितनिसदिछादिक्षिक्षदिलुपिप तिधूभ्यस्त्रः, मात्रा स्तोके गणनायां च, भस्त्रोदरमावपनं, धों रविनभो धत्रं, कुटुंबे संचये तंत्रं, क्षेत्रं स्त्री खं तनुः कृषिः, धोत्रं रज्जुः ॥ ५२ श्वितेर्वश्व मो वा ॥ ५३ गमेरा च ॥ ५४ चिमिदिशंसिभ्यः कित्, शस्त्रं स्तोत्रास्त्रयोः ॥ ५५ पुत्रादयः ॥ ५६ वृग्नक्षिपचिवच्यमिनमिवमिवपिबधियजिपतिकडिभ्योऽत्रः, वधत्रं शस्त्रे वस्त्रे विषे शूरे, पतत्रं वह व्योम च वाहनं, कलत्रं भगदारेषु ॥ ५७ सोर्विदः कित् , सुविदत्रं कुटुंबं मंगलं धनं ॥ ५८ कृतेः कृत् च ॥ ५९ बंधिवहिकट्यश्यादिभ्य इत्रः, बंधित्रं मंथाः, अशित्रं रश्मावनौ हविष्यने ॥ ६० भूगृवदिचरिभ्यो णित्, भावित्रं निधौ भद्रे त्रिलोक्यां च, आचार्ये खे च गारित्रं ॥६१ तनितृलापात्रादिभ्य उत्रः, तनुत्रं कवचं, तरुत्रं प्लवो घासस्य हारी च, हलस्करास्ये पोत्रं,त्रोत्रमभये।। ६२शामाश्याशक्यम्ब्यमिभ्योला, शक्तः शक्ते वरे दुष्टे ॥ ६३ शुकशीमूभ्यः कित् , शीलं धर्मे व्रते रीतौ ॥ ६४ भिल्लाच्छभल्लसौविदल्लालयः॥६५ मृदिकंदिकुंडिमंडिमंगिपटिपाटिशकिकेवृदेवृकमियमिशलिकलिपलिगुध्वंचिचंचिचपिवहिदिहिकुहितमृपिशितुसि कुस्यनिद्रमेरलः॥ ६६ नहिलंगेर्दीर्घश्च ।। ६७ ऋजनेर्गोऽन्तश्च ॥ ६८ तृपिवपिकुपिकुशिकुटिवृषिमुसिभ्यः
For Private and Personal Use Only