________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२९३)
कित्, कुपलः प्रवाल. ॥ ६९ कोवा, कुवलं बदरं ॥ ७० शमेष च वा, शबलः कल्माषः, शमलं पुरीषे दुरिते ॥ ७१ छो डग्गादिर्वा, छागल ऋषिः, छलं ।। ७१ मृजिखन्याहनिभ्यो डित , आहलो नखरे शृंगे ॥ ७३ स्थो वा ।। ७४ मुरलोरलविरलकेरलकपिंजलकज्जलेज्जलकोमलभृमलसिंहलकाहलशूकलपाकलयुगलभगलविदलकुन्तलोत्पलादयः ॥ ७५ प्रकृमवृतनितमिचषिचपिकपिकीलिपलिबलिपंचिमंगिगंडिमंडिचंडितंडिपिडिनंदिनदिशकिभ्यः आला, अरालं वक्रं, मरालो महान्, वरालो वदान्यः, तनालं जलाशया, तमालो वृक्षव्यालयोः, बलालो वायुः, गंडालो मत्तहस्ती, शकालौ मूखधनिनौ ॥ ७६ कूलिपिलिविशिबिडिमृणिकुणिपीप्रीभ्यः कित् , पिलालं श्लिष्टं, कुणालं कठिने द्रंगे ॥ ७७ भजेः कगौच, कपाले ॥ ७८ सतर्गोऽन्तश्च ॥ ७९ पतिकृलूभ्यो णित्, रसातललेपोद्दन्तेपु ॥८०चात्वालकंकालहिंतालवेतालजंबाल शब्दालममाप्तालादयः॥ ८१ कल्यनिमहिद्रमिजटिभटिकुटिचंडिशंडितुंडिपिंडिभूकुकिभ्य इलः, कलिलं गहनं पापं, भटिला सेवकः श्वा च, चीडलो नापिते कुद्धे, तुंडिलो वाग्जाली,पिंडिलो हिंस्र हिमे गणे मेघे,मविला साधावावसथे गृहे ॥ ८२ भंडेनलुक्च वा, रिपौ पिशाचे भडिलः ।। ८३ गुपिमिथिध्रुभ्यः कित् ॥८४स्थंडिलकपिलविचाकलादयः।। ८५ हृषिवृतिचटिपटिशकिशंकितडिमंग्युत्कंठिभ्य उला,
For Private and Personal Use Only