SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २९४ ) मृगे कामिनि हर्षुलः पटुलो वाग्मी, शकुलो मत्स्यः || ८६ स्थाकिहिबिंदिभ्यः किदू नलुक्च, बिदुलो वेतसः ।। ८७ कुमुलतुमुल निचुलवंजुल मंजुल पृथुलवि संस्थलांगुलमुकुलशष्कुलादयः, कुमुलं कुसुमे स्वर्णे, कुमुलः शिशुकान्तयोः, तुमुलं मिश्रे युद्धे च संकुले || ८८ पिंजिमंजिकंडिगं डिबलिबधिर्वाचिभ्य ऊल:, मंजिः सौत्रः पिंजूलो हस्तिपाशे राशौ कुलपतौ च बलूलो मेघमासयोः ॥ ८९ तमेर्वोऽन्तो दीर्घस्तु वा ॥ ९० कुलिपुलिकुशिभ्यः कित् ॥ ९१ दुकूलकुकूलबब्बूललांगूलशार्दूलादयः, कुकूलं कारीषोऽग्निः ॥ ९२ महेरेलः || ९३ कटिपटिकंडिंगंडिशकिक पिचहिभ्य ओलः, चहोल उपद्रवः || ९४ ग्रायः कित् ॥ ९५ पिंछोलकल्लोलककोलमक्कोलादयः ।। ९६ वलिपुषेः कलक, पुष्कलं धान्ये स्वर्णे वरे युद्धे ।। ९७ मिगः खलचैच्च, मेखला रशना, मेकलोऽद्रिविशेषः ।। ९८श्रो नोऽन्तो ह्रस्वश्च शृंखला ।। ९९ शमिकमिपलिभ्यो बलः || ५०० तुल्वलेल्वलादयः ॥ ५०१ शीङस्तलक्पालवालण्वलण्वलाः, शेपालं जपा || २ रुचिकुटिकुषिकशिशालिदुभ्यो मलकू, रुक्मलं हेम, कुष्मलं मुकुलं बिलं, द्रुमलं विपिनं जलं ।। ३ कुशिकलिभ्यां कुलकुमौ च कुल्मलं छेदनं, कुम्मलं पत्रं ॥ ४ पतेः सलः, प्रहाराहारगोमत्सु ।। ५ लटिखटिखलिन लिकण्यशौसृगृकृगृदृपृशपिश्याशाला पदिहसीणूभ्यो वः, लवा क्षुद्रचटका, खल्ब 5 For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy