________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २९५ )
,
,
निम्नखलीनयोः, खल्वा दृतिः, कण्वं पापं शर्वः सर्वश्व शंभो, कर्व आखुसमुद्रयोः, दर्वो हिंस्रः, पर्वो गिरिशकांडयोः, पट्टो वायौ रथे लोके, एवः केवलः || ६ शीङापो ह्रस्वश्च वा, शिवा हरीतकी, शेवं धनं, शेवा प्रचला मेद्रश्च, अप्पा देवास्त्रं, आप्वा वायुः ॥ ७उर्देर्घ च ऊर्ध्वं ॥ ८ गंधेरर चांतः ॥ ९ लषेर्लिष्चवा, लष्वोऽपत्यं, लिब्वौ कांतलंपटौ ।। १० सलेर्णिद्वा, सल्वाः साल्वाः क्षत्रियाः ॥ ११ निघृषीष्यृषिश्रुपुषिकणिविशिविल्यविपृभ्यः कित्, निघृष्वः पोपले क्षुरे वायौ, इष्व आचार्यः, ऋष्व रिपुहिंस्रौ, अव अव्ययं, पूर्वः देशादौ । १२ नञो भुवो डित्, अभ्वमद्भुतं ॥ १३ लिहेर्जिह् च ॥ १४ प्रह्नाऽऽहवायहास्वच्छेवाग्रीवाऽऽमीवान्वादयः, छेवा छित्तिः, अमीवा बुभुक्षा, आमीवा व्याधिः, मीवा मनो जलं च ।। १५ वडिवटिपेलचणिपणिपल्लिबल्लेश्वः ॥ १६मणिव सेर्णित् ॥ १७मलेव | १८ कितिकुडिकुरमुरिस्थाभ्यः कित्, स्थव अजावृषः ॥ १९ कैरव भैरवगुतवकारंडवादीनवादयः || २० शृणातेरावः ॥ २१ प्रथेरिव पृथ् च ॥ २२ पलिस चेरिवः ॥ २३ स्पृशेः श्वः पार् च ॥ २४ कुडितुड्यडेरूवः, अडुदः प्लवः ॥ २५ नीह्रिणुध्यैप्यापादामीभ्यस्त्वः, नेत्वं चंद्रः, होवं समुद्रः, ध्यात्वं विप्रः, प्यात्वं नेत्रद्विजाब्धिषु, दात्व आयुक्तयज्ञयोः॥२६ कृजन्येधिपाभ्य इत्वः, जनित्वं कुलं, अग्न्यन्धिशैला एधित्वाः, पेत्वं सुखे मानेऽमृते नेत्रे || २७पादावम्यमिभ्यः
For Private and Personal Use Only