________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२९६) शः, दाशः कैवर्तः।।२८कृभृवृवनिभ्यः कित्, वृशं मूलकं लशुनं ॥ २९ कोर्वा, कोशः सारे च कुड्मले ॥३ क्लिशः के च॥३१ उरेरशक् ॥३२ कलेष्टित् ॥३३पलेराशः॥३४कनेरीश्चातः, कीनाशः कृपणः कर्षः कृतघ्नो मांसभुग यमः ॥३५कुलिकनि. कणिपलिवडिभ्यः किशः, कुणिशं वस्त्रं ॥ ३६ बलेर्णिद्वा ।। ३७ तिनिशेतिशादयः ॥ ३८ मस्ज्यंकिभ्यामुशः, मगुशो नकुलः ॥ ३९ अर्तीणभ्यां पिशतशो, एतशः अश्वेऽऽग्नौ ऋषौ वायौ॥४०वृकृतृमीमाभ्यः षः, वर्षो भर्ता, वर्ष हर्षे प्लवे च ॥ ४१ योरुच वा, यूषा छाया, योषा स्त्री॥ ४२ स्नुपूसूम्यर्कलूभ्यः कित्, सूषो बलं, अर्कलूष ऋषिः ॥४३श्लिषेः शे च ॥ ४४ कोरषः॥ ४५युजलेराषः ।। ४६ अरिषः, अर्पिपमामांसं ॥ ४७ मह्यविभ्यां टित्, महिषो भूपः, समुद्रेऽद्रौ नृपेऽविषः, गंगा द्यौर्भूमिरविषी ॥४८ रुहेवृद्धिश्च, रोहिषी दूर्वा वात्या मृगी ॥ ४९ अमिमृभ्यां णित् , मारिषो हिंस्रः॥ ५० तवेर्वा, ताविषः स्वर्गः, ताविषं तेजो बलं च, ताविषी वात्या देवकन्या च ॥ ५१ कले: किल्बू च, किल्विषी वेश्या रात्रिः पिशाची च ॥५२ नोव्यथेः, सूर्ये जीवे वह्नौ ॥ ५३कृतृभ्यामीषः, स्तंभशक्तयोः॥ ५४ ऋजिशृपभ्यःकित् , ऋजीर्ष धनं, ऋजीषो वस्करः, पुरीषं विट् ॥ ५५ अमेबरादिः॥ ५६उषेोऽन्तश्च ॥ ५७ ऋपूनहिहनिकलिचलिचपिवपिकृपिहयिभ्य उषः, अरुषः हये वर्णे रवी रोषे, हनुषौ क्रोधरावसौ, चलुषो
५१ कले. व तेजो बलाषा हिंसा
पिश
For Private and Personal Use Only