SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २८२ ) अन्न आत्मा वायुर्मेघः प्रजापतिश्च, स्योनं मुखं समुद्रः सूर्यो रश्मिश्च ॥ ५९ षसेर्णित् ॥ ६० रसेर्वा, रास्ना धेनुः, रस्ना जिह्वा, रस्नस्तुरगो दंडश्च ।। ६१ जीण्शीदीबुध्यविमीभ्यः कित, इनाः स्वाम्यर्कराजेगाः, बुध्नं मूलं रुद्रश्व ॥ ६२ सेर्वा, सिनः कायः ॥ ६३ सोरू च, सूना घातस्थानं दुहिता पुत्रः प्रकृतिश्च ॥ ६४रमेस्त च ॥ ६५ कुशेर्वृद्धिश्च, कौश्नः श्वापदः ॥ ६६ सुनिभ्यो माङो डित्, सुम्नं सुखं ॥ ६७ शीङः सन्वत्. शिक्षं ||६८ दिन नग्नफेनचिह्नब्रघ्न धेनस्तेनच्यौक्नादयः, ब्रघ्नो ब्रह्मा रविः स्वर्गः, धेना माता सरस्वती, धेनोऽब्धिः, च्यौक्नोऽक्षस्थानं क्षीणपुण्योऽनुजश्च ॥ ६९ य्वसिरसिरुचिजिमस्जिदेवि स्यदिचंदिमंदिमंडिदहिवह्यादेरनः, रोचनचंद्र, विरोचनोऽसुराग्न्यर्केन्दुषु जयनं ऊर्णापटः, मन्दनं स्तोत्रं, मदनो दुः कामो मधूच्छिष्टं च ॥ ७० अशी रवादी || ७१ उन्देर्नलुक च ॥ ७२ हनेर्घतजघौ च, घतनं पापकर्मा निर्लज्जश्च ॥ ७३ तुदादिवृजिरंजिनिधाभ्यः कित् तुदनः क्षिपणः सुरणो बुधनः, वृजनमंतरिक्षं निवारणं मुंडनं च निधनमंतः ॥ ७४ सुधूभूस्जिभ्यो वा, सुवनोऽकुरेऽर्के प्रादुषि, धुवनो धूमे वाय्यग्न्योः, धुवनं एधः ॥ ७५ विदनगगनगहनादयः ॥ ७६ संस्तु स्पृशिमंथेरानः, संस्तवान ः सोमो होता वाग्मी च संस्पर्शानो मनोऽग्निश्च ॥ ७७युयुजियुधिबुधिमृशिदृशीशिभ्यः कित्, दृशानो लोकपालः ॥ ७८ मुमुचानयुयुधान शिश्विदानजुहु • For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy