________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२८१)
लोकपालच, शयथा मत्स्यवराहप्रदोषाः, शपथः प्रत्ययकरणे आक्रोशे च, गमथः पंथाः पाथश्च, रमथः प्रहर्षः, इभ्ये वायौ जले कूर्म, धार्मिकेऽन्ने च जीवथः, प्राणथो बलवानीशः ॥ ३३ उपसर्गाद्वसः ॥ ३४ विदिभिदिरुदिद्रुहिम्यः कित्, विदथो यज्ञे विज्ञ रणेऽध्वयौं ॥ ३५ रोर्वा, रूवथः पक्षी, रवथ आक्रन्दः ॥ ३६ जृवृभ्यामूथः, कायाग्न्यग्राध्वपापेषु अरुथा, वरुथो वर्म सेनांगं च ॥३७ शाशपिमनिकनिभ्यो दः, शादो बंधे मृदौ स्वर्णे ॥ ३८ आपोऽपच ॥ ३९ गोः कित् ॥४० वृतुकुसुभ्यो नोऽन्तश्च, सुन्दो दानवः॥ ४१ कुसेरिदेदी, ऋणवृद्धिजीविके ॥ ४२ इंग्यर्बिभ्यामुदः ॥ ४३ ककर्णिद्वा, काकुंदं तालु, ककुदं स्कन्धः ॥ ४४ कुमुदबुदबुदादयः ॥ ४५ ककिमरिभ्यामंदः ॥ ४६ कल्यलिपुरिकुलिकुणिमणिभ्य इंदक, अलिन्दो भाजने स्थाने, कुणिन्दो म्लेच्छशब्दयोः ॥४७ कुपे च वा ॥४८पलिभ्यां णित् ॥ ४९यमेरुंदः॥ ५० मुचेडुकुंदकुकुन्दौ ॥ ५१ स्कंद्यमिभ्यां धा, स्कंधोऽसे ककुदे भागे, अंधः ॥ ५२ ने स्यतेरधक, निषधः ॥ ५३ मंगेर्नलुक् च ।। ५४ आरगेर्वधः ॥५५ परात् श्री डित् , परश्वधः ॥ ५६ इषेरुधक, याश्चा ॥५७कोरंधः ॥५८प्याधापन्यनिस्वपिस्व दिवस्यज्यतिसिविभ्यो नः, प्यानौ चन्द्रसमुद्रौ, पनं सनं जिह्वा च,स्वमं मनोविकारश्च, वस्नं वासो मूल्यं मेण्द्र आगमश्च,वेनः प्रजापतिः ध्यानी राजा वायुर्यज्ञःप्राज्ञो मूर्खश्च,
For Private and Personal Use Only