________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३११ )
इणो दमक् || ३९ कोर्डिम् ॥ ४० तूषेरीम् णोऽतश्च ॥ ४१ ईकमिशमिसमिभ्यो डित् ॥ ४२ क्रमिगमिक्षमेस्तुमाबातः, गांतुम् पांथः, क्षांतुम् भूः ॥ ४३ गृपृदुर्विधुर्विभ्यः क्विप्, गीः पूः दुः धूः ॥ ४४ वारद्वारौ ॥। ४५ प्रादतेरर ॥४६ सोरते लुकूच, स्वः ॥ ४७ पूसन्यमिभ्यः पुनसनुतांताश्च, अंतः ॥ ४८ चतेरुर् ॥ ४९ दिवेर्डिव || ५० विशिविपाशिभ्यां किप् ॥ ५१ सहेः षष् च ॥ ५२ असू, तपः नमः तमः अयः वपः वर्चः रक्षः रहः सहः चेतः रोदः नमः रोधः अनः तरः रयः मयः अर्चः संदः जः ॥ ५३ पाहाभ्यां पयूह्यौ च ॥५४ छदिवहिभ्यां छंदोधौ च ॥ ५५ श्वेः शत्रूच वा, श्वयः शवः || ५६ विश्वाद् विदिभुजिभ्यां विश्ववेदा अग्निः, विश्वभोजा लोकपालः || ५७ चायेर्नो हस्वश्च वा, चणः चाणः ॥ ५८ अशेर्यश्वादिः, यशः सवं प्रतापः श्रीः ॥ ५९ उषेर्ज च ओजः शुक्रे बले दीप्तौ ।। ६० स्कंदेर्ध च । ६१ अवेर्वा ॥ ६२ अमेर्भही चांती, अहो दिनेऽपराधेऽघे ||६२ अदेरंघ च वा ॥ ६४ आपोपाप्ताप्सराब्जाश्च ।। ६५ उव्यंचेः क च, ओकः अंकः ॥ ६६३ अंज्यजियुजि भर्जेर्ग च, अगः क्षेमं योगो मनो युगं च भर्गो रुद्रो हविस्तेजः || ६७ अर्तेरुराशौ च, अर्थः ॥ ६८येधिभ्यां यादैधौ च ॥ ६९ चक्षः शिद्वा, आचक्षाः आख्याः ॥ ७० वस्त्यगिभ्यां णित् ।। ७१ मिथिरंज्युपितृपृगृभूवष्टिभ्यः कित्, उपाः संध्याऽरुणो रात्रिः, उच्चा
"
उरः
For Private and Personal Use Only