SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (३१२) रात्रिः ॥ ७२विधेवा ॥ ७३ नुवोधथादिः, नूथाः सूते च मा. गधे||७४वयःपयःपुरोरेतोभ्यो धागः॥७५नत्र ईहेरेहेधौ च, इन्दुकालेंद्रेष्वनेहाः, अनेधा अग्निवानयोः ॥७६ विहायस्सुमनस्पुरुदंशस्पुरुरवोऽगिरसः ।।७७ पातेजस्थसौ, बलं जलं । ७८ सुरीभ्यांतस् ।। ७९अर्तीणभ्यां नस् ॥ ८० रिचेकच, रेक्णो द्रविणपापयोः ॥ ८१ रीवृभ्यां पस्, रेपः पापं, वर्पः रूपं ।। ८२शीङः फम् च, शेपः शेफश्च मेद्रं ॥ ८३ पचिवचिभ्यां सस्, चक्रेधनयोः पक्षः, उरःशरीरयोर्वक्षः ॥ ८४ इणस्तशम्, एतशसः इन्द्रेद्वर्काग्निवायवः ॥ ८५ वष्टः कनस् ॥ ८६ चंदो रमम् ॥ ८७दमेरुनसूनसौ ॥ ८८ इण आस् , अयाः कालः सूर्यश्च ॥ ८९ रुच्यर्चिशुचिहुमृपिछादिदिभ्य इस् ॥ ९० बहिवंहेर्नेलुक्च ।। ९१ द्युतेरादेश्व जः, ज्योतिः तेजः सूर्याऽग्नितारकाः ॥ ९२ संहेर्धच, संधिः सत्त्वे सहे योगे बलीवर्देऽनले भुवि ॥ ९३ पस्थोऽन्तश्च, पथिः स्वःसूर्यपानेषु ।। ९४नियो डित् ॥ ९५अवेर्णित् ॥ ९६ नुभूस्तुभ्यः कित्, नुविर्भानौ सरित्यब्धौ ॥ ९७ रुद्यर्तिजनितनिधनिमनिग्रंथिपूतपित्रपिवपियजिप्रादिवेपिभ्य उस् , अरुः प्राणे रवौ सिंधौ, परुः पर्वणि धर्मेऽन्धौ, तपुः, त्रपुः शक्रो रविर्वह्निः, वपुर्लावण्यतेजसोः ॥९८इणो णित् ॥९९ दुवेर्डित्।। १०००मुहिमिथ्यादेः कित्॥१००१चक्षुः शिद्वा । १००२ पातेडुम्सुः॥१००३न्युभ्यामंचेः ककाकैसष्टावच, नीचं For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy