________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०७ )
ञ्जनादीअः भूतार्थस्य, हुवीअ । ३-१६६ भविष्यति हिरादिः प्रत्ययस्य, होहिइ । ३--१६७ मिमोमुमं स्साहा नवा, हविस्सामि होस्सामि होहामि । ३ - १६८ मोमुमानां हिस्सा हित्था वा, होहिस्सा होहित्था । ३ - १३९ मे : स्सं, होस्सं हविस्सं । ३- १७९ क्रियातिपत्तेः ज्ज ज्जा । ३ - १८० न्तमाणौ तत एव, होज्जा, होन्तो होमाणो नाम्नी । ४-१ इदितो वाऽऽदेशाः । ४-६ घ्यागोझगौ । ४ - २४० स्वरादनतो वात्, झाअइ। ४--८ उदो ध्मो धुमा । ४-४ जुगुप्से झुणदुगुंछदुगुच्छाः । ४-५ बुभुक्षिवीज्योगौरववोज्जौ । ४--१० पिबेः पिज्जडल्लपट्ट्घोद्याः । ४- १३ आघेराइग्घः । ४-१५ समः स्त्यः खा । ४-१६ स्थष्ठाथक्कचिट्ठनिरप्पाः । ४ - १७ उदष्ठकुक्कुरौ, उट्ठह । ४--१८म्लेर्वापव्वायौ, वाइ।४- २४१ चिजिहुष्टुपूधूगां णो हस्वश्चान्ते, जिइ । ४ - २० क्षेर्णिज्झरो वा । ४--४४कमेर्णिहुवः । ४-२३४ ऋवर्णस्यारः । ४ -७४स्मरेर्झर झर भर भललडविम्हरसुमरपयर पम्हुहाः । ४-७५ विस्मुः पम्हुसविम्हर वीसराः ।४-७६ व्याहृगेः कोक्कपोक्कौ । ४-७७ प्रसरेः पयल्लोवेल्लौ । ४-७८ महमहो गन्धे प्रसरेः । ४-२२८ खादधावोर्लुक्, धाइ धावड् धुवइ धावन्ति । ४-२३९ व्यञ्जनाददन्ते । ४-७९ निस्सरेण - हरनीलधाडवरहाङः । ४ ८४ प्रहृगेः सारः । ४-८५ अवतरेरोहओरसौ । ४-८७ फक्कस्थक्कः । ४-८८श्लाघः सलहः ॥४-९० पचे: सोल्लपउल्लौ । ४-९८ गर्जेर्बुक्कः । ४ ९९ वृषे
For Private and Personal Use Only