________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २०६ )
,
हविरे । ३--१४० द्वितीयस्य सिसे आद्यस्य, हवसि हवसे । ३- १४३ मध्यमस्येत्थाहचौ बहुपु, हवित्था वह। ३ -१४१ तृतीयस्य मिः, हवमि, इलोपे मरं । ३ - १५४ नौ वात आः, हवामि । ३--१४४तृतीयस्य मोमुमाः बहुषु । ३--१५५ इच्च मोमुमे वाऽतः, चादाः, हवामो हविमो हवा हविमु हवाम हविम । ३- १५८ वर्त्तमानापञ्चमीशतृषु वाप्त एतु हवेइ । ३- १४५ अत एवैचसे । होइ होन्ति । ४ - २३७ युवर्णस्य गुणः ङ्कित्यपि, नात्रावः । ३. १७७ वर्त्तमानाभविष्यन्त्योश्च ज्ज ज्जा वा, प्रत्ययस्य चाद्विध्यादिषु । ३ - १५९ ज्जाज्जेऽतः एः, हवेज्जा हविज्जा हविज्ज । ३-१७८ मध्ये च स्वरान्ताद्वा प्रकृतिप्रत्यययोः वर्त्त - मानाभविष्यन्त्योर्विध्यादिषु च चात्प्रत्ययस्थानेऽपि ज्ज ज्जा, हविज्जइ होज्ज होज्जइ । ४-६० भुवेर्हो हुबहवा : वा, हुवइ । ४--६१ अविति हुर्भुवे:, हुम । ४-६२ पृथक्स्पष्टे णिव्वड : कर्त्तरि भुवः । ४--६३ प्रभौ हुप्पो वा, पहुप्पइ । ४-- २३८ स्वराणां स्वरा बहुलं, हिवइ । ३ - १७३ दुसुमु विध्यादिष्वेकस्मित्रयाणां त्रिकाणां, होउ, होतु । ३--१९६५ ज्जात्सप्तम्या इव, होज्जइ होज्ज हवेज्ज हवेज्जइ । ३-१७६ बहुषु न्तुहमो त्रयाणां, हवन्तु होन्तु । ३-१७४ सोहिर्वा । ३-१७५ अत इज्जस्विज्जहीज्जेलको वा, हविज्जसु हविज्जहि हविज्जे हव । हो वह हविमु हवामो । ३ - १६२ सीहीहीअ भूतार्थस्य स्थाने स्वरान्तात्, होसी हवसी होहीअ हवहीअ । ३-१६३ व्य
For Private and Personal Use Only